________________
मुनेः शपथं कृत्वा जिगमिषसि नहि बज । तदोक्त सेन हे प्रियतमे ! कार्य कृत्वा वदन्तिक नागमिष्यामि ततत्तापसस्प यानि | डी- पापानि सन्ति तानि सर्वाणि मे लगेयुः। हे प्रिये । एतानि किल्बिपाणि पट्टीत योग्यानि न मन्ति, तथापि त्वदर्थमई गृहामि । ॥ इत्थं तयोर्वचनमाकर्ण्य प्रवृद्धकोपानलः स तापस उभाभ्यां पाणिभ्यां घट चटकीच गृहीत्वा पप्रच्छ । कि रे ! जगति महापा
पिष्ठ मां कथं युवामन्ताम् ? सद् बृतम् । चटकनोक्त पापकारणं पश्चावदिष्यामि प्रथम स्त्रमेय कथय कियन्त धर्म त्वमकथा | इति । मया ते सर्व गुणा लक्षिताः परं त्वमधुनापि साधुगुणं नैव पेत्सि, सन्विविधो धर्मस्त्वयि कथे संभाव्येत ? तदा तापसो |
न्यगदत--रे घटक ! त्वं किं कथयसि ? पक्षी भूत्वा त्वं यदि धर्म पेरिस तर्हि स्वदपेक्षयाधिकमेवं जानामि । तत्र कि सन्दि-1 शहते ? पुनश्चटकोऽवदत्-मो मुने ! यदि जानासि तर्हि कथं न निगदसि ? । तापसोऽचक् अहं जानामि वा न जानामि तेन ते । 1 किम् ? यन्मा महापापिष्ठमुक्तवानसि सद्दर्शय । इति तापसंग्रह विलोक्य चटकस्तदैव कथयितुं प्रावीत । तथाहि-हे तापस ! Ha] निशम्यतामह यत्कथयामि । त्वदीयदेवीभागवतादिपुराणे व्यासेनोक्तम्--
अपुत्रस्य गतिनास्ति, स्वगों नैव कदाचन । 'तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्ग यान्ति सुरवं नराः ॥ १॥ .
इति हेतो. पुत्रमनुत्वा यदकारि यस्क्रियते यश्च करिष्यत्य ग्रे तत्सर्य निष्फल मेष जानीहि तदा पक्षिवचनमीदशमाकZE त्यतथ्याना स मनसि व्यचिन्ताम् । सत्यमेवैतदसौ पक्ष्यपि मचोऽधिक वेति । इति "निश्रित्य तत्कालमुत्थाय समीपवर्तिनगरे नृपान्तिकमा समागतं विलोक्य नमस्कारादि विधाय मृपस्तमपृच्छत् । भो महात्मन: किमर्षमागतोऽसि १ तद्वद, रेनोक्तम्- | हे राजन् । सप्तकन्यास्ते सन्ति, महामेका दीयता । ने दास्यसि चेत्सकुली "वो पक्ष्यामीति श्रृंखला समयो नृपस्तमाख्यत् । हे
43
.k
Cated