SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ स्वस्वचर्मस्य महिमानं वर्णयन्तौ तत्परीक्षाकृते मर्त्यलोकमैताम् । तत्राऽवसरे मिथिलानगरीनस्पतिः स्वभवन एवं मस्तकलुञ्चनं विधाय संयमं लात्वा विहरन् ताभ्यां दूरादालोकितः । तमागच्छन्तं वीक्ष्य जैनदेवेन मिथ्यात्वी मणितः - भोः ! पश्य मया धर्मः परीक्ष्यते, इत्युदीर्य तन्मार्ग एकतो लघुमेकान् परतस्तीक्ष्णमुखाच्छुलान् विकृत्य तस्थतुः । तावत्तत्र समेतः स साधुरेकत्र सूक्ष्मजीचानपरत्र शूलान् विलोक्य व्यचिन्तयत् । अहो ! किमत्र विधेयम् १ आत्मविराधनात इहैव किञ्चिदःखं भविष्यति । परं जीवविराधने सति नरके महती यागादिरं भाषा वा शूलाश्रितेन मार्गेणैव निरगात् । तदा चरगाभ्यामसृक्षु निर्गलत्स्वपि मनागपि खेदं नाऽऽनीतवान् । तदा जैनदेवस्तच्चरणयोर्निपत्य तमस्तावीत् कथितञ्च मो मिध्याविन 1 जैनधर्मस्य कीटशी महिमाऽस्तीति दृष्टं ? अथाऽग्रे गत्वा तो देवावेकस्यामटव्यां समागत्य तपस्विनं जमदग्निमपश्यताम् । तदा कृष्टक्षेत्रे न गन्तव्यं, पतितं फलादिकं मक्ष्यम् । इति मतमालम्बमानः स्वान्ये सर्वे मलिना न साधीयांस इति जानानो देवो जैनदेवं कथितवान् । भो ! अत्र स्थीयता चैत्र तपस्वी परीक्ष्यताम् । इत्युदीर्य चटकमिथुनीभूय जमदग्निमुनेरखिलम्बिते सबने घवलतरे श्मश्रुणि नीडं विरच्य तस्थौ । तत्र चटकश्च टकीमवक — हे प्रिये ! त्वमत्र विष्ट, अहं कस्मैचित्कार्याय बहिर्गच्छामि । तदा साऽत्र - हे नाथ ! त्वमन्यत्र मा याहि । तेनोक्तं कथम् १ सयोक्तं तत्कारणं कथयामि निशम्यताम् । काचिदन्या प्रिया रागिणी भूत्वा किलावरोधयेत् । तदा तव विरहादहं दुःखिनी स्यामतो वच्मि त्वं मागा इति । तदा तस्या विश्रम्भते चटकोऽनेकशपथान करो - यथा हे प्रिये ! यद्यहमन्यस्या वशीभूय त्वां त्यजानि वा नागच्छानि तर्हि मे महापातकानि लगेयुरिति परं तथैकमपि नाऽमन्यत । तदनु तेनाऽतिप्रार्थिता साध्वक हे प्राणेश! अन्यशपथैरल मेकस्यैवास्य १२
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy