SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १ । अथ १८-क्रोध-विषयेतृण दहन दबंतो वस्तु ज्यूं सर्व वाले, गुण रयण भरी स्यूं क्रोध काया प्रजाले । प्रशम जलद धारा वहिने क्रोध वारे, मनुअ भव समारे सद्गुरू सीख धारे ॥४७॥ क्रोधो न विधेय इति दृष्टान्तेन द्रढयन्नाह-इहाऽतिगर्हितः क्रोधोऽग्निस्तृणमिव गुणरत्नराशि सम्पूर्णमन्यदः शरीरं क्षणमात्रेण गरेप कोयाऽग्निः प्रशमजलघुष्टि विना न साम्यति । यदापाणी शमतां भजते तदैव क्रोधः शाम्पति-नश्यति नान्यथेति भावः । किश्च-यदा भव्यो जीवः सद्गुरुशिक्षा हृदि धारयति तदैव मनुष्यत्वं सफलीकर्तुमर्हति । अतः सद्गुरुशिक्षा हदि धृत्वा सर्वैरुपशमवद्भिर्भाव्यम् । क्रोधस्तु सर्वथा हेय एवेत्यवगन्तव्यम् ॥ ४७॥ धरणि 'परशुरामे' क्रोध निःक्षत्रि कीधी, धरणि 'सुभुमचक्रे' क्रोध निब्रह्म कीधी। नरक गति सहायी क्रोध ए दुःखदाई, वरज वरज भाई ! प्रीति कीजे वधाई ॥४८॥ अन्यच-इह पुरा कश्चन परशुरामः क्रोधादेव सकलां महीं निःक्षत्रियां व्यधात् । तथा सुभूम चक्रवर्तीमां पृीं ब्रमहीनाम# करोत् । अत्रापि क्रोष एवैतावद्धिसानिदानम् । हे भव्या ! अतो भवन्तो नरकदातारं सार्वलौकिकक्लेशकारिणं क्रोधमेने सहर्ष 2 त्यजत । कि बहुना १ यः क्रोधो मित्रमप्यमित्रं क्षणादेव विधत्ते तमवश्यं त्यजन्तु पुनरखिलैः सार्ध प्रीति भजत ।।१८।। ____ अथ क्रोधोपरि परशुराम-सुभूमचक्रवर्तिनोः ४१-प्रबन्धःयथा-प्रथमे देवलोके द्वौ देवो प्रत्यई मिथो धर्मविषये विवदमानावास्ताम् । तत्रैको मिथ्यात्वी चैको जैनी । तावन्यदा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy