________________
X
*
सवात्र दोषो नाऽस्ति यतो दैनं कोऽपि मुधा कर्तुं न शक्नोति । अथ तस्मिन् गते कृष्णो ममार । तावचलमानीय बलदेवः समा-16 गात । कृष्ण सुसं मत्वाऽनेकोषायेनोस्थापितवान् | यदा किञ्चिदपि स नोसतार न चोसस्थौ। तथाऽपि स्नेहभानुष्टं ज्ञात्वा तमुत्पाव्य पपमासानितस्ततः स पर्याटत् । ततो देवैरनेकशवादिदृष्टान्तेन प्रतियोधितः कृष्णशवमग्निना संस्कृतवान् । वैराग्याचारित्रंच ललौ, स 10 वनमागत्य तपस्तप्तुं लग्नः । सोऽन्यदा पारणायै पुरमगात् । पथि कूपान्तिके काचिनलहारिणी तदूपविलोकनान्मोहमुपगता
पस्वशीभ्य घटभ्रान्त्या पुप्रगले रज्जु यावद्वध्नाति तावदन्यैर्निवारिता । तदालोक्य बलभद्रमुनिर्दध्यौ-अहो ! मद्रूपेण मोहमु• पति स्त्रीजनः। अनर्थः संभवति मयास्त: पुरमध्ये नाऽऽगन्तव्यम् । वन एक प्रासुकाऽऽहारं लब्ध्वा व्रतयारणं विधातव्यमित्यभिगृह्य र
वनमागात । तत्र तस्योपदेश श्रुत्वाने के पशवोऽपि धर्ममापुः। सत्रैको मृगः मुश्रावस्तच्छिष्य इव सदैव तस्य शुद्धाहारलब्धये । विचिन्तयति स्म । तत्राऽन्यदा कोऽपि रथकारः सपरिवारः सत्काष्ठं छेत्तुमागात् । स रसवती पक्वा यदा भोक्तुमैच्छत् तदा स 2
मृगेण सहाऽऽगच्छन्तं पलभद्रमुनि ददर्श । तस्गिमवसरे स्वं धन्यं मन्वानः स भावेन सह प्रासुकाहारं तं प्रत्यलाभयत् । यद्यहमपि । | मानुषो भवेयं तर्हि एवमेव मुनये शुद्धमाहारं दद्यामिति मृगस्तदानीं शुभभावनामकरोत् । अद्य मे दिनं धन्यं यन्मुनिदर्शनप्रति
लामादिकमिह बनेऽप्यभूत् । इत्थं रथकारोऽपि मुनिदानदानात्सद्भावमकरोत् । मुनिरपि निजध्याननिमग्न आसीत् । अस्मिन्नवसरे । सद्भाव भजतां तेषां त्रयाणामुपरि स एवार्धच्छिन्नप्रायो महातरुतिनुन्नः पपात । सत्पतनेन त्रयोऽपि मृत्वा पञ्चमं ब्रमदेवलोकं | प्रापुः । अमीषामीशदेवलोकप्राप्तिभावनात एव समुदपद्यतेत्यवगन्तव्यम् । बलदेवमुनिकथानकमतिविस्तरं ग्रन्थान्तरादवगन्तध्यमिह तु भावनाप्रसङ्गात्संक्षिप्तमेवाऽदर्शि ।