________________
| राझो मनसि कुमुद्धिदृश्यते । नो चेदेवं पुनः पुनः कथमादिशति ।। अथ तदानया नटस्तृतीयवारमपि वंशाग्रमारुह्य नानाविध नाव्यं कतुं लग्नः । अधश्च सा नटी विचिन्तति स्म—अहो ! एतत्परिणामो दर्शनीयः किं भवतीति ? यथासौ राजा माधुवुद्धिर्भण्यने तथा तु नैव दृश्यते । असौ में नाथो मदर्थमियदःखमसहत । अतः परमात्मा तदीप्सितं पूरयतु सत्वरमिति सा यावद्विचारयति । तावशाग्रे तिष्ठता तेन नटेन कम्यचिच्छोष्टिनो गृहे पोडशभंगारसजितातिरूपवती युवती तत्पत्नी सिंहकेसरमोदकैमसं स्थालमादाय कञ्चन युवान श्रमर्ण श्रेष्ठतरं साधु प्रतिलाभयन्ती विलोकिता | सा प्रसिलब्धुं मुनिमधिकमाग्नहं करोति परं । साधुन गृह्णाति स्म । तदद्भुतं दृश्यं विलोक्याऽनित्यभावनां भावयन संघात्यकर्म क्षयं नीत्वा तत्कालं केवलज्ञानमाप्तवान् !
शासनदेवता सदुल्सवं व्यधात् । तदा नृपादयः सर्वे सहसोत्थाय तं ववन्दिरे । तदैव सा नट्यपि चारित्रवती बभूव । तत एलाचीकाली : का बहुजीवान्प्रतिबोध्य मोक्षमयासीचान्ते । अतः शुभभाये समुत्पन्ने भावनातोऽप्यधिको लाभो जायत इति योध्यम् । परं तादृशः |
शुभभावोदयः कठिनोऽस्ति । मुख्यभावनां विना समारसागरतः केचिदपि न तरन्ति, एतत्कथा ग्रन्थान्तरे सविस्तगऽस्ति, परमत्र तु संक्षिप्सव दर्शिता ।
पुनरपि भावनामावने सुश्रावकस्य जीर्णोष्ठिनः ३८-कथाइदैव श्वेताम्बिकानगर्यो छावस्थः श्रीमहावीरस्वामी चातुर्मासिकं तपस्तपन्नासीत् । प्रत्यहं प्रभात एव प्रभुवंदनार्थमागतः कश्चितीर्णनामा श्रेष्ठी प्रभु वन्दित्वा समेवमम्पर्थयत । यथा-'भगवन् ! अद्य मद्गहमागत्य भक्तपानादलामो दातव्य इति ।