SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मत्त्वा स्वात्महितेच्छुभिः सर्वैरपि तदर्जने प्रयतितव्यम् । प्रमादः स्वल्पोऽपि नैव करणीयः । अथ १७ - भावना - विषये मन दिन मिलवो ज्यूं चाववो दंत हीणे, गुरु विण भणवो ज्यूं जीमवो ज्यूं अलूणे ! जस विण बहु जीवी जीव ते ज्यूं न सोहे, तिम धरम न सोहे भावना जो न होहे ॥ ४५ ॥ मनो विना मित्रदेर्मिलन मित्र, दन्तं विना चर्चणमित्र, गुरुं विना ज्ञानार्जनमित्र- पठनमिव, लवणं बिना भोजनमिक, भाव विनानुष्ठितो धर्मों बोध्यः । यथा यशोविहीनो नरो न शोभते, तथा धर्मोऽपि भावं विना न शोभसे, जैव फलति च । अतो भावनापुरस्सरमेव धर्मोऽनुष्ठेयस्यानुजेव फलमाप्नोति यः ॥ ४५ ॥ भरत नृप इलाची जीरणश्रेष्ठि भावे, वलि वलकलचीरी केवलज्ञान पावे । हलधर हरिणी ज्युं पंचमें स्वर्ग जाए, इह ज गुण पसाये तास निस्तार थाए ॥ ४६ ॥ किश्च भावनां भावयमेव भरतचक्रवर्ती, इलाचीकुमारथ केवलज्ञानमाप | तथा जीर्ण श्रेष्ठी स्वर्गीयं सुखमैत । किमधिकं यो वल्कलचीरी सोऽपि भावना बलात्केवलज्ञानमियाय । तथा चलभद्रमुनिमृगौं पञ्चमे ब्रह्मदेवलोके देवत्वेनोपपन । भावनातः कियन्तो मुक्ताश्चान्ये मोक्षमाप्स्यन्ति । अतः सर्वैरेव भावना भावनीया ॥ ४६ ॥ अथ भावना लोपरि भरत चक्रवर्तिनः ३६- कथानकम् - इह भरतचक्रवर्ती षट्खण्डां पृथिवीं संसाध्य सञ्जातदिग्विजयश्रीभासुरः स्वगृहमांगात् । तत्र च राज्यसुखमनुभवमासीत् ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy