SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कुर्वन् द्वादशवर्षेषु गणिकालयस्थः सेवमानश्र तो द्विचत्वारिंशत्सहस्रजीवान प्रवियोप्य प्रभोरतथा स्थावराणां समीपे प्रेषितवान् । तेऽपि ! तत्पत्तिबुद्धास्तयोरन्तिके दीक्षा लुः । इत्थं द्वादशनस्तस्य कर्मसु क्षीणेष्वेकदा स नवजीवान् प्रत्यबोधयत् । तदा दशमो नाडिन्धमा सभामात । तेनोक्तम्-म्भीः ! र्च स्थान प्रतिबोधयसि, पर स्वयं गर्हिता मणिकां सेवमानः कथं न प्रतिवोधमाप्नोपि ! तत्राऽवसरे पाके सम्पन्ने भोजनार्थ तदागर्म प्रतीक्षमाणा कालातिक्रमे पाकेऽपि च शैत्वं गते सा तदन्तिकमेत्य मधुरया माझ्या । भोक्तं तमाजुहाव । तेनोक्तम्-त्वं याहि, अहमागच्छामि । साऽपि गत्वा पुनः पाचिता भोजनसामग्री सम्पमे च पाके तदन्तिकं द्वित्रिचारं दासीमप्रैषीत, तथापि तमनागतं वीक्ष्य स्वयमागत्य सा जगाद-हे स्वामिन ! उत्तिष्ठ, वेलाऽतिक्रमो जातो मामषि च नितरां क्षुधा पाधते । तेनोत्तरितं दशममप्रतियोध्य कथमुत्तिष्ठेयं ?, तच्छ्रुत्वा तया किश्चिदाक्रोशमयप्रश्रयेण स भणितः । एष कामुको यदि न येत्ति तहि स्वयापि गन्तव्यम् । इत्युक्त्वा पुनयंगदत्-हे नाथ ! इदानीं दशमो न दृश्यते, स्वमेव दशम जानीहि । इत्यत्तिष्ट भुक्ष्च, तदुक्त माकपर्य तरक्षणमेव सर्पः कञ्चुकमिव क्षीणकर्मा स गणिकालयं त्यक्त्वा धर्मध्वजमुखवस्त्राथुपकरणानि च लात्वा प्रभोरन्तिकमामात् । अथ पुनश्चारित्रं लास्वाऽऽरमार्थमसाधयत् । इदमत्र सारतयाजधार्यम्-~~यथा स तपोमाहात्म्यातृणमात्रग्रहणेन दीनारराशिमकरोत् । तत्तपोमाहात्म्यं ज्ञात्वाऽन्यैरपि तथा सादरं तपो विधेयम् । पुनरय मुनिभोग्यकोदयाद्यथा | चारित्राच्च्युतोऽपि शुभकर्मप्रादुर्भावाचल्यादपि वेश्यावचनात्प्रतिबोधमाप, तथैवान्वैधर्मभ्रष्टैरपि भवमीरुभिः प्राणिभिनिजात्मधर्मे । प्रमादं विहाय प्रयतिव्यम् ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy