SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पाधिष्पत इति चिन्तयनसंयमाय समुत्सुकीभ्य सद्यः प्रभोः पार्षे प्रव्रज्या ललीततः परं स शुष्कल्याहारादिनातिदुष्करं तप कुर्वमपि । मदनेन विव्यथे । ततोऽतिदुःखीमय सम्पापातं विदधदेवतया निवारितः । ततः परं स महान्ति तपांसि कुर्वन शरीरमस्थिमात्रा| वशेषमकार्षीत । अथैकस्मिन प्रस्ताचे स राजगृहनगरे गोचर्य व्रजन प्रमाद् गणिकालयं गत्वा धर्मलाममदात् । तमालोक्य गणिका जगो-एहि, परं त्वादशेन शक्तिविहीनेन विरागिणा कि मे मनोरथः सेत्स्यति ? मम धर्मलामेनाइलम् । केवलमर्थलाम एवात्र सदा- | Mपेक्ष्यते । तस्या ईदृशं हास्थवचनमाकर्ण्य मनस्पहङ्कारमानीय पुरः पवितं दर्भवणमेकं लात्वा सोवक-मम वपसः प्रभावादत्रा | घुना दीनारराशि यतामित्युक्ते तत्कालमेव तत्र तच्छरीरामाणोन्नता सार्धद्वादशकोटिदीनाराशिरजायत । अहन्नु रमसादवोचम्-मुनिस्तु सत्यमेव मदुत्ताकशेख । इति महासं सालोक्य रू. पालाऽभूत । अथ ततः परावर्तमान मुनिमालोक्य झटिति सत्पुरो गत्वा तद्वस्त्रं धृत्वा तमेवमवदत्-हे नाथ ! ममाञ्चलाया उपरि रुष्टो भूत्वा कथं यासि ! यदि यासि सहि निज-२ मेतावद्धनं गृहीत्वा ब्रज | नो चेदत्रव स्थित्वा मया सह सुखं भुञ्जभेतदुपभोगं कुरु । इत्युदीर्य यावत्सा विरराम तावदेवमशरीरिणी वाक् प्रादुरासीत्-हे मुने ! मागाः, अनया सहैव ते द्वादशवर्षाणि भोग्यकर्मोदयोऽस्ति सोन्यथा न भविष्यति । इत्याकाशवाणी श्रुत्वा स नन्दिषेणो धर्मध्वजं मुखवस्त्रं पात्रादीन्युपकरणानि चोचैः स्थापयित्वा तत्रैव गणिकालयेऽतिष्ठन् । परमात्मनि टू दर्शनं विशुद्धमासीत् । ज्ञानादय आभ्यन्तरगुणा अपि निर्मला आसन् । यस्येदशी शुद्धात्मदशा वर्तते, स बाह्यनिमित्तकारणतया स्वगुणाऽनुभवमन्तराऽऽत्मानं निर्मलं कतुं न शक्नोति । तथापि सुभावनां भावयता तेन प्रतिज्ञातम् । यदाऽपि प्रतिदिन दशजीवा मया प्रतिबोधनीया इति । ततस्तत्रस्थः स प्रत्यहं दश दश जीवान् प्रतियोध्य वीस्त्रभोस्तथैव स्थविरसमीपे प्राहिणोत् । इयं
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy