________________
।
ॐ
-
तप सधी मातम मंदिरणे, तप पल वपु कीधुं विष्णु वैकीय जेणे ॥४४॥
तपो विना कर्माणि निर्जरतां न यान्ति । तथा तदाराधयतां जन्मजरामरणानि विलीयन्ते । ततस्ते सुखेन मोक्षमधिग च्छन्ति । तपसः प्रमावादेव गौतम-नन्दिषेणप्रमुखा लन्धिमापुः । किञ्च-तन्माहाल्यतो विष्णुकुमारो वैक्रिय लक्षयोजनप्रमाणं विग्रहमकाति, पुनरन्यायवर्तिनं मरीचिप्रक्षन मारयामास ॥४४॥ .
तपःप्रभावोपरि लब्धिमतो गौतमस्वामिनः ३३-कथानकम् - ___ श्रीमहावीरस्वामी भगवानेकदा देशनाकाले फिलैवं जगाद । तथाहि-ये खलु स्वलन्ध्याश्यापदतीर्थयात्रा कुर्वन्ति, तेऽवश्यं ।। द सिदधन्ति । तदाफर्य गौतमस्वामी भगवदाज्ञां लात्वा तधाकर्तुमचलत् । अनुक्रमेणाऽष्टापदतीर्थसमीपमागतः । तत्र पूर्वतः । भासंस्थितास्यधिकपश्चदशशततपस्विनस्तमालोक्य परस्परमूचुः—अहो ! वयं तपःकुशा एनमास्य यात्राहर्तुं न शक्नुमस्तहि करी
न्द्रवत्स्थूलोऽसौ तदुपरि चटित्वा तां विधातु कथं शक्ष्यति ? अथ गौतमोऽपि सूर्यकरावलम्बनतस्तमारुरोह । तत्राध्यसरे तं वीक्ष्य ते तापसा एवं निश्चिक्युः । नूनमसौ लब्धिमानस्ति । नो चेत्कथमेतत्सम्भाव्यते । भवतु, यदाऽसौ पुनरत्र परावर्त्यति तदा वयमपि सर्वे तारुं कृत्वा लम्धिमाप्स्यामः । इतस्तदुपरि समागतो गौतमश्चतुरष्टदशद्विकानीत्यनुक्रमेण भरतप्रतिष्ठापितस्वर्णमयचतुविशतिजिनेन्द्रनिम्बानि दर्श दर्श भावस्तव चैत्यक्न्दनं विधाय जगश्चिन्तामणेः सकलां स्तुति कृत्वा चैत्याद् बहिरागत्योपाविशत् ।। तावत्तत्र तिर्यगजम्भकदेवीभूतो वनस्वामिजीव आगात् । तम्प्रति बोध्य, स सदुत्तीय नीचैराययौ । तत्रावसरे ते सर्वे तापसास्तवरयोनिपेतुस्तच्छिष्याश्च जाताः। ततस्तैः सह मार्गे गच्छन् स गौतमस्वामी कमपि ग्राममासाद्य तानपृच्छत् । भोः तपस्विनः : यूर्य
الباطل