________________
दतः सर्वे श्रेयोऽर्थिमिः सदेव शुद्धं शीतलनीयम् ।
अथ शीलविषये गानोयस्य ३२-कथा दर्यते__ यथा शान्तमुनृपस्य गङ्गाराजीकृक्ष्युत्पश्नो गाङ्गेयो युवराजः पितुरिच्छा पूरयितु कञ्चन धीवर कन्यामयाचन । तदा स मत्स्यजीवी तमेवमवदत्-भो युवराज ! मम दौहित्रो राज्यं न लप्स्यते, नद्राज्यं तवैद मिलिष्यति, अतः कथमहं तव पित्रे सुतां दा ? तदा तेन प्रतिज्ञाय स भणितः ! भो ! मम पित्रे सुतां देहि-पस्ते दोहिनो भविता, स एव राज्यभाक भविष्यति । आजन्म ब्रह्मचर्यवतं मयाऽङ्गीक्रियते । इत्थं पितुः कामं परिपूर्णमकृत । स्वयमाजन्माऽतिदुष्करं ब्रह्मचर्य परिपाल्यातुलं बलमाप । पाण्डवकोरवयोद्धे पाणविद्धोऽपि विरागात संयम लात्वा देवगतिमीयिवान् । एवमन्यैरपि शीलं सम्पक पालनीयम् । यत्प्रभावेण सर्वे कामा: सफलीभवन्ति । परत्र च मोशमुखं सुलभ जायते ।
____ अथ १६-तपोविषये-- तरणि किरण यी न्यू सर्व अंधार जाए, तप करि तप थी त्यूं दु:ख ते दूर थाए । वलि मलिन थयु जे कर्म चंडाल तीरे, तिम तनुज पखाले ते तप स्वर्णनीरे ॥ ४ ॥
यथा सूर्योशषः सकलमन्धकार प्रणाश्य जगददः समस्तमुद्योतयन्ति । तथा तपस्तेजांसि समस्तानि दुःखान्युन्मूल्य तदनुष्ठाशपुंसः प्रभासयन्ति । किञ्च- बलवत्कर्मचाण्डालकतापवित्रम कार्य निर्मलीक तपास्येव प्रभवन्ति स्वर्णनीरवत् ॥ ४३ ।।
सप पिणनषि थाए नशिकमरो, तप विण' न टेले ते जन्म संसार फेरो ।