SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सखी चक्ति मया सम्यगालक्ष्यैवामी सुदर्शनसुता इत्युक्तं, अत्र सन्देहं मा कृथाः । तदाकर्ण्य राशी मनसि विचिन्तयति, नूनं स यित्वा गतः । अतस्तं केनाप्युपायेन माश्रयाणि तर्हि वरमिति ध्यात्वा सीमन्तमुन्मुच्याऽऽभरणानि सर्वाणि विमुच्य जीर्णमकोपरि चिन्तातुरीभृता सा स्थिताऽभूत् । ततः क्षणानन्तरं तत्र राजाऽऽगात् राजा तां तथाssलोक्यापृच्छत- अयि प्रियत! अद्य ते किञ्जातम् १ यदेवं सुप्ताऽसि तदा राज्ञो महाग्रहेण साध्यकू — स्वामिन ! अतः परमियं नगरी बसितुं न युज्यसे । राजाऽच --- तत्कारणं ब्रूहि ? केनाऽपि तव किमप्यपराद्धम् । अज्ञाते सति कथं तदुपायें करोमि ? अतः सत्वरं निजदुःखस्य कारणं | येन तदुपायं विधाय सत्वरं त्वां सुखिनीं विदधीय | हत्याकर्ण्य साध्वक हे महाराज ! यदा त्वं रथवाटिकामगास्तदा सुदर्शनः श्रेष्ठी मदन्तिकमागत्य हटान्मच्छीलं भक्तुं बहु प्रयत्नमकरोत् । तदवाच्यमेव विद्धि । देवेनैव सदा मे शीलं रक्षितम् । तत्स्मृवायुनाऽपि मे मनः शरीरच कम्पते । अतोऽय स्थातुं नेच्छामि । तच्छ्रुत्वा तदैव तभिग्रहाय दूतः प्रेषितः । तदाऽऽनीते तस्मिन् राज्ञाfaraits भृत्यान् सुदर्शनस्य शूलारोपणमादिशत् । लोका हाहावं चक्रुः । तेऽपि तं सत्स्थानं निन्युः । तत्र च यदा वे सुदर्श नमखण्डित शीलवतं शूलिकायामारोपयितुं लग्नास्तदा शासनदेवता सत्क्षणं तां भक्त्वा सिंहासनमकारि, तच्च देवविमानमिवाधराश्रित शोभत सुदर्शनोपरि पुष्पवृष्टिर्जाता । येनाऽसौ निर्दोषः शीलवान सुदर्शन उपद्रुतस्तस्याहं शिक्षां करिष्यामि इत्याकाशवायमभूत् । तां श्रुत्वा सर्वे नृपादयः पौराचिन्तामापुः । ततो नृपादयः सर्वे सविनयं तत्पदयोः पतन्तस्तद्गुणं गायन्तस्तं महता महेन नृत्यवाचादिकं वितन्वन्तो गजारूढं विधाय पुरमानिन्युः । ईशस्य शीलस्य माहात्म्यं केऽपि वक्तुं न शक्नुवन्ति । वस्यालला
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy