________________
इइ पुरा लोके शीलेन जिनदासाऽभिधः श्रेष्ठी शुशुभे । तथा भीष्मः सच्छीलगुणेन रराज । पेह कलिकालेऽपि कर्णः शीलशाल्यभूत् । एतेषामित गे श्रीलमपालशन ये शामिपन्ति पुनर्षे गलयन्ति, ते सर्वे परत्र मोक्षमाप्नुवन, प्राप्स्यन्ति, प्राप्नु. वन्ति च । इहापि तेषां सोनीगोत्रीयसनामश्रेष्ठिवन्महती कीर्तिः प्रसरति । लोकास्तद्वचः प्रमिन्यन्ति, अतः शीलमाहात्म्य विशिष्टं मत्वा सास्तपाल्यं यत्त:-चतुनिकायदेवदेवेन्द्रचक्रवादयोऽपि तच्छीलशालिनो नमस्कुर्वन्ति ।। ४२ ।।
अथ शीलपालने सुदर्शनष्ठिनः ३१-कथानकम्कश्चित्सुदर्शनाख्यः श्रेष्टी चम्पापुर्यों जज्ञे. तदुपरि अभया राशी मुमोह । सा चैकदारहसि कपटेन तमाहूय हावभावेन समालपन्ती । तम्छीलखण्डनाय भृशमयतत । तथाऽपि निश्चलं तमालोक्य सा तमेवमवक् । हे श्रेष्ठिन् ! मया सह रमस्व, त्वदनुरागिणी मां भुधि । नो चेद्राज्ञा ते पराभव कारविष्यामि। तदाकर्ण्य तेनोक्त अयि राज्ञि ! तवोक्तं सर्व चिकीर्षामि, परं मम तनौ मनामपि पौरुषं न विद्यते, तद्विना किम्भवेत् ? इत्युदीर्य शील रक्षितम् । अथान्यदा तत्र नगरे कोऽपि महोत्सवोऽभूत् । तत्र सर्वे लोकाः ।। सज्जितगात्रास्तत्रोद्याने जग्मुः । अभयाराश्यपि गवाक्षस्था पुरकौतुकं विलोकमाना सन्मार्गेण गच्छतः समानक्यसः सुन्दरान यूनः | पद पुरुषानपश्यत् । तानलक्षितान मत्वा सखीमपृच्छत्-अपि सखि ! एते के यान्ति ? सोचे-मनोरमाकुक्ष्युत्पना अमी सुदर्शनश्रेष्ठिनः | पुत्रा यान्ति । तदा राज्यवक तस्य पौरुषमेव नास्ति, तर्हि तस्य पुत्राः कथमभूवन् ? असम्भवमेतत्करतलकचमिव प्रतिभाति ।
१-हायो मुखविकारः स्याद, भावश्चित्तसमुद्भवः । विलासो नेत्रनो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १ ॥