SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ . इह जगति पुरा किल-नल-बलि-हरिश्चन्द्र-भोजप्रमुखा वदान्यतया सर्वेषां प्रातःस्मरणीया बघुः । इति दानमाहात्म्य हृदये निधाय यथाशक्ति सुपात्रादिक्षेत्रेषु सलक्ष्मी वितीर्य सर्वेरेव मनुष्यत्यं साधकं नेयम् ॥ ४० ॥ अथ दानगुणोपरि कर्णराजस्य ३०-कथानकम्इह को राजा दातृणामग्रेसर आसीत् । सोऽन्यदा चित्राङ्गदविद्याधरस्य केलिवनोपमर्दनात्तेन कारागारे न्यस्तः । तत्रैकदा । 18 कश्चन देवयाचकस्तत्परीक्षार्थमागत्य तमस्तावीत् । तदाकर्ण्य सोऽवक्-भो याचक ! ममेदानी किमपि नास्ति, इत्युक्तेऽपि पुनर्निराशा 21 मा यात्वसौ, इति मनसि ध्यात्वा तदानीं शिलाशकलेन निजदन्तजटितस्वर्णशलाकां निष्काश्य तस्मै ददौ । यथा रत्वेऽपि स दानगुणं नामुञ्चत् तथान्यैरपि नैव त्याज्यः । अतः यथाशक्ति दानं विधातव्यमेव । अथ १५-शील-विषये-- अशुभ करम गाले शील शोभा दिखाले, गुण गण अजुआले आपदा सर्च टाले । जस नर यह जीवी रूप लावण्य देई, परभव शिव होई शील पाले जिकेई ॥४१॥ अहो ! शीलं यदेतल्लोफस्याऽशुभानि कर्माणि नाशयति, शोभां वर्धयति, सङ्कटमपाकरोति, गुणान निर्मलीकरोति । किमधिक वच्मि, शीलपाली नरो यशस्वी देजस्त्री दीर्घजीवी रूपलावण्यादिसद्गुणभाग्भवति । परस्त्र च मोक्षमुपैति ॥ ४१ ।। इण जग जिनदास श्रेष्ठी शीले सुहायो, तिम निरमल शीले जेम गंगेय गायो । कलि करण नरिंदा ए समा छे जिकोई, परभव शिव पामे शील पाले तिकोई ॥ ४२ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy