________________
| तत्राऽवसरे मन्त्री जगाद-ई स्वामिन् । तत्पेटिकामानाथ्य विलोक्यता तत्र किमस्तीति । नृपोऽपि तथा कृत्वा तामुपाय करधृतराबीदेनिक प्रधामपुत्रमपरकरे खई इन्धयत् । दर्शातानिएपप समय राज्ञः क्रोधः प्रशशाम । एतदद्भुतं कृत्तं सर्वत्र पुरे प्रससार । कथमेतदभूदिति ? निर्णयं कर्तुं कोऽपि नाध्यक्नोत् । अथाऽज्यदा तत्रागढमेकं ज्ञानिनमेतत्स्वरूपमपृच्छद्राजा ।
शानी चक्ति हे राजन् ! एतस्य प्रधानस्य भवान्तरं या पल्ल्यासीन, सा मृत्वा व्यन्तरीभूता प्रधानमेन क्लेशयितुमेतत्सर्वमकसरोत् । परमेष निजोधमबलासमपि दूरमकार्षीच सुखी जातः । अतः सुंखेप्सुभिः सर्वेरपि मनुजैः प्रधानतयोद्यमे प्रयतितव्यम् ।
अथ १४-दान-विषयेथिर नहि धन राख्यो तम नाख्यो न जाए, इणिपर धन जोता एव गत्या जणाए । इद सुगुरु सुपात्रे जेह दे भक्तिभावे, निधि जिम घन आगे साथ तेहीज आवे ॥ ३९ ॥
धनस्य नैवाऽस्ति | कवेऽपि सहस्रप्रयत्ने नैसर्गिकमस्थिरमेतस्थिरता कदापि नोपैति । इह लोके लक्ष्म्या गतित्रयं वर्तते । 'दानं भोगो नाशवेति । तत्र दानभोगौ पुण्यवतामेव भवतः । ये न ददने, न च भुञ्जते, तेषां लक्ष्म्यास्तृतीश नाशगतिर्जायते | अतः सुकृतिनो जनाः सत्पात्रेषु धर्ममार्गेषु च निजां सम्पचि व्ययीकुर्वते । तानि दानपुण्यादीन्येव भवान्तरे निधीपय वस्याऽनुगच्छन्ति । इह लोके ये ये वदान्या अस्पन तान्दर्शयति ॥ ३९ ॥ ...नल बलि रिचंदा मोज जे जे गवाए, पह समय सदातेदानकेरे पसाए।
इम हदय विमामी सदा दान दीजे, घन सफल करीजे जन्मनो लोभ लीजे ॥ १० ॥