________________
किश्चैतत्पश्यत । यथा-तरवः फलन्ति, परं तानि फलानि स्वयं नाऽश्नन्ति । यथा नद्यः स्वयं नीरं न पिबन्ति, किन्तु परानेवोपकुर्वते । स्वयश्च ते वरव आतपादिमहाक्लेशं सहमानाः परेषामुपकृतौ सदैवोद्यतास्तिष्ठन्ति । येषां धनानि परोपकरणे यान्ति, प्रथा कायेन बन्नमा र बोकालपत्रिकीििन्त, ते सत्पुरुषा इह चिरं जीवन्तु, यथा-नलराजः कूपस्थं सर्पमभितो ज्वलत्यपि दहने पहिरानीतवान् । यथा कर्णराजो षड्ननाथान विकलाशान् बहतरधनव्ययेनोपकृतवान् । विक्रमाको निजां लक्ष्मी परोपकवादिधर्मार्थमव्ययीत् । रामराजो यथा कायेन वचसा मनसा सम्पदा च जगजीवानुपाकरोत् । तथान्यैरपि लोकद्वयसुखलिप्सापतिः परेषामुपकृतिः कार्या ॥ ३६॥
__ अथ १३-उद्यम-विषयेरयण-निहि तरीने उद्यमे लच्छि आणे, गुरु-भगति करीने उद्यमे शास्त्र जाणे । दुख समय सहाई उद्यमे छे भलाई, अति अलस तजीने उद्यमे लाग भाई ! ॥ ३७॥
इह खलु ये केचन समुद्योगिनः सागरं तरन्ति, ते रत्नानि समाप्नुवन्ति । ये पुनर्भक्त्या विनयं कुर्वन्तो गुरूनुपाससे, तान सेवन्ते, तदाबावर्तिनो भवन्ति । ते किलाधारस्यापि शास्त्रस्य परम्पारमधिगच्छन्ति । आपदातानपि जनानध नयमभितो रक्षति । अतो हे भव्यभ्रातः ! आलस्यं त्यज, उद्यम मज ॥ ३७॥
नृप शिर निपतंती बीज जात्कारकारी, उद्यम करि सुबुद्धी मंत्रिय ते निवारी । तिम निज सुतकेरी आवती दुर्दशाने, उद्यम करि निवारी ज्ञानगर्भ प्रधाने ॥ १८॥