________________
अथ १२ - परोपकार- विषये
मन घन तरुणाई आयु ए चंचला है, परहित करि लेजे ताहरों ए समे छे ।
* अब जनम जरा जां लागशे कंठ माई !, कहि न तिण समे तो कोण याशे सहाई ।। ३५ ।।
“भो, श्रावृलोकाः ! इह संसारे शरीर - धन-यौवनायुरादीनि समस्तानि क्षणभङ्गुराणि सन्ति । अतः सर्वमसारं मत्वा सारभूतम्परोपकरणमाशु भवद्भिर्विधीयताम् । समागते वार्धक्ये जरामिमृता नष्टबला इन्द्रियेषु सकलेषु शैथिल्यमुपपन्नेषु यूयं किं करिष्यथ १ स्वयमेव मनसि विचारयत । तत्रावसरे युष्माकं त्राता को भविष्यतीति ? केवलमनुष्ठितो धर्म एव त्रास्यते । अतः प्रमादं विधाय सर्वप्राणीप्सित सुखार्थादिप्राप्तिनिदान परोपकारं विधवाम् । येनोभयत्र मुखमाप्स्यथ ॥ ३५ ॥
नहि तक फल खावे ना नदी नीर पीचे, जस धन परमार्थे सो भले जीव जीवे । नल करण नरिंदा विक्रमा राम जेवा, परहित करवा जे उद्यमी दक्ष तेवा ॥ ३६ ॥
महो ! ( इति भूयो भूवस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य ) कुचप्रत्यासत्त्या हृदयमपि ते चण्डि ! कठिनम् ॥ १ ॥ इति श्रानृमुखातु पदमाकर्ण्य क्रुधा सा सत्रपा च कुष्ठी भवेति तं भ्रातरं शशापेत्यादि ।
• भोज और कालिदास ' नाम्नि पुस्तकेऽपि कविप्रसिद्धयोर्याणमवूरयोर्वृतान्ते बाणकवेमेगिनोपतिर्मयूरकविरित्येव लिखितम् । लोके - ऽपि चैवमेव तौ प्रख्यातितामापतुरिति ।
19