SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अथ १२ - परोपकार- विषये मन घन तरुणाई आयु ए चंचला है, परहित करि लेजे ताहरों ए समे छे । * अब जनम जरा जां लागशे कंठ माई !, कहि न तिण समे तो कोण याशे सहाई ।। ३५ ।। “भो, श्रावृलोकाः ! इह संसारे शरीर - धन-यौवनायुरादीनि समस्तानि क्षणभङ्गुराणि सन्ति । अतः सर्वमसारं मत्वा सारभूतम्परोपकरणमाशु भवद्भिर्विधीयताम् । समागते वार्धक्ये जरामिमृता नष्टबला इन्द्रियेषु सकलेषु शैथिल्यमुपपन्नेषु यूयं किं करिष्यथ १ स्वयमेव मनसि विचारयत । तत्रावसरे युष्माकं त्राता को भविष्यतीति ? केवलमनुष्ठितो धर्म एव त्रास्यते । अतः प्रमादं विधाय सर्वप्राणीप्सित सुखार्थादिप्राप्तिनिदान परोपकारं विधवाम् । येनोभयत्र मुखमाप्स्यथ ॥ ३५ ॥ नहि तक फल खावे ना नदी नीर पीचे, जस धन परमार्थे सो भले जीव जीवे । नल करण नरिंदा विक्रमा राम जेवा, परहित करवा जे उद्यमी दक्ष तेवा ॥ ३६ ॥ महो ! ( इति भूयो भूवस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य ) कुचप्रत्यासत्त्या हृदयमपि ते चण्डि ! कठिनम् ॥ १ ॥ इति श्रानृमुखातु पदमाकर्ण्य क्रुधा सा सत्रपा च कुष्ठी भवेति तं भ्रातरं शशापेत्यादि । • भोज और कालिदास ' नाम्नि पुस्तकेऽपि कविप्रसिद्धयोर्याणमवूरयोर्वृतान्ते बाणकवेमेगिनोपतिर्मयूरकविरित्येव लिखितम् । लोके - ऽपि चैवमेव तौ प्रख्यातितामापतुरिति । 19
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy