________________
युध्यन्ते, तथैव तौ श्वशुरजामातरौ विवादं सदैव नृपाग्रेऽकुरुताम् । एकस्योगतिमपरः कदापि मनागपि नाऽसहत । अथैकदा तो नृपेणैव भणितो, यथा भोः पण्डितौ ? युवाहाम्भीरवेशं यातम् । तत्र द्वयोर्मध्ये यं सरस्वती संमंस्यते तमधिकमपरं हीनमहं झास्यामि । इति नृपादेश लास्वा तावुभौ काश्मीरम्प्रति चेलतुः । मार्गे च ताबोकारनाथस्य शिवस्य मठे धान्यभारमुहतः पञ्चदशतान वृषभान ( पोठीतिलोकभाषाप्रसिद्धान ) अपश्यताम् । तानालोक्य तौ तद्वाहकानपच्छताम् । किम्भोः! यूपमेतेषु पूपमेषु भृत्वा कुत्र किमर्थ नयथ ? सैरभाणि । एतानि श्रीओशरक्षेत्रे वृचिधान्यानि नीयन्ते । तनिशम्य तत्काल तो साश्चर्यों जातो। पश्चादने व्रजन्तौ सौ रात्रौ कुत्रापि सुषुपतुः । सदा तो गगनस्था शारदा एतो समस्यामपृच्छत् । यथा 'शतचन्द्रं नभस्तलम् । तदाकर्ण्य वाणकविस्तामेवमपूर्वत । यथा
दामोदरकराघात,-विकलीकृतचेतसा । दृष्टश्चाणूरमलेन, शतचन्द्रं नभस्तलम् ॥ १ ॥
इत्याकर्ण्य मयुगकपिहुंकारं कुर्वन तत्समस्यामन्यथाऽपूरयत । तदा पुनराकाशवराज्यभुत । यथा-येन प्रथम समस्यापूरि, सोऽto धिकः । अपरस्तु हुङ्कारनादं वितत्य तत्पूर्ति व्यधादिति सोऽल्पीयान् कविः, इति सरस्वतीविहितजयपराजयौ तौ प्रभाते समुत्था! योजयिनीप्रभुं भोजराज शारदादत्तविजयं निवेद्य वाणकविः प्राधान्यमनयत, सतःप्रभृति नृपसदसि बॉणस्य महीयसी प्रतिष्ठा जाता।
-अस्मिन् कथानके बाणमयूरी श्वशुरनामातरावभूतामिति विचारणीयम् । 'प्रवन्धचिन्तामणिग्रन्थे' भोन-भीमप्रबन्धे स्पष्टतरमित्थमुल्लिखितम-गतप्राया रात्रिः कृशतनुशशी शीर्यत इव, प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव | प्रणामान्तो मानस्त्यजसि न तथापि क्रुध