SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तथा विद्यया सकलमपीदं विश्वमनुरज्यते । इत्थं हि नृनमितरधनाद्यपेक्षया पुंसां विद्याऽक्षय्य कोशकल्या प्रतीयते । यतो धनादिकं व्ययिते हीयतेऽसतु भृशं व्यक्तिाऽपि समंधते । तथा विद्या हि श्रियो निदानमस्ति सा विद्या सफलतत्त्वविलोकने विदुषां हृदय महादीपायते । अतो हे लोकाः । यूयमवश्यं विद्वद्वसद्गुरुभिधों विद्यां शिक्षध्वम् ॥ ३३ ॥ सुर नर सुप्रशंसे विद्यया वैरि नासे, जग सुजस सुवासे जेह विद्या उपासे । जिण करि नृप रंज्यो भोज बाणे मयूरे, जिस करि कुमरिंदो रांजन्यो हेमसूरे ॥ ३४ ॥ किश्च - विद्वांसः सुरैर्नरादिभिश्च प्रशस्यन्ते । महात्ममिस्ते सत्क्रियन्ते । नृपसदसि ते मानमधिकमाप्नुवन्ति । ते विद्याबलेन जितारयो जायन्ते । ये विद्यामुपासते तेषां जगति स्फीत यशो विततं भवति । ते च विद्याधनमतुलं प्राप्यानुपमं सुखमधिगच्छन्ति । यथा पुरा किल बाणमयूरौ विद्यया भोजनृपं भृशमत्तुषताम् । यथा सत्प्रतिभा बुद्धिसन्निधिः श्रीमद्धेमचन्द्राचार्यो विद्यया कुमारपालं नरपाले भृशं सन्तोष्य प्रतिबुद्धमकरोत् । तथाकृतेऽन्येऽपि विद्यामादरेण शिक्षन्ताम् ॥ ३४ ॥ अथ विधया भोजनृपं तोषयतोर्वाणमयूरथी: २७- प्रबन्धः - अस्मिन्नुज्जयिनीनगरे भोजराजसभायां पाणमयूराभियौ मिथः सुरजामातरौ विद्वांसावभूताम् । तौ विद्यामदोन्मसौ eta नृपद समागती विवदमानी चैकस्य प्रशस्तिमपरोऽसहमान आसीत् । यदाह न सहति इकमिकं न विणा चिर्द्धति इकमिद्रेण । रासहवसहतुरंगा, जुआरी पंडिआ डिंभा ॥ १ ॥ अस्या अयमर्थः –रासमा वृषमास्तुरङ्गा द्यूतकारिण: कोविदाः शिश्रवश्चैते यथैकत्र न तिष्ठन्ति यदि तिष्ठन्ति तर्हि मिथो
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy