SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ दिशत् । तदा कुमारो नृपमवादीत-मो महाराज ! एतस्मै शिक्षा माऽऽदिक्षः । एतत्पार्श्वे द्वे विद्ये स्तः । यत्साहाय्येन फलानि चोरितानि, ते गृहीत्वैनं मुश्च । ततो नृपस्तमवक्-तहि मे ते विधे देहि । सोऽपि मृत्युभीतिमुपेतस्तदा मन्त्रोचारणं व्यपाद । किन्त्वविनयादिदोषेण नृपस्तदुचारितं तन्मन्त्राधरं हृदि धर्तु नाशक्नोत् । तदा मन्त्री जगाद-अविनयेन विधा न गृह्यते । भवान् विनयेन सिंहासनानीचैरवतीर्य कृताञ्जलिस्तिष्ठभेनं सत्कृत्य गुरुमुद्ध्या सिंहासनमुषवेशयत, सदा विद्या समेष्यति । अथ राजा तथैव विधाय विनयेन वे विधे जग्राह 1 तस्मिन्नवसरेऽभयकुमारेणोक्तम्-हे राजन् ! असौ तस्करो नीषकुलजासोऽपि विद्याशा| लिवास्पूजनीयोऽस्ति सम्प्रति गुरुत्वादपि विजेता ! नीतिकानपि समय__ एकाक्षरप्रदातारं, यो गुरुं नैव मन्यते । श्वानयोनि शतङ्गत्वा, चाण्डालेष्वपि जायते ॥१॥ ___ अधुनासो ते गुरुरजायत, इत्येनञ्जीवितप्रदानेनाऽभयं कुरु । ततो राजा से मुक्त्वा लक्षदीनारं तस्मै दतवान् । अनया कथया विनयस्य प्राधान्यमवगन्तव्यम् । स नृपोऽपि यदा विनयमकरोतु, तदा तन्मुखोबारिता विषा चटिताऽभूत् । किश्व-विनयमहिता स्वल्याऽपि विद्या लोके बहु विस्तृणाति । अतः सद्विनयमूलधर्मरुचिनिमन्नैः सद्भव्यैः सर्वैरपि सदैव विनये यतितव्यम् । अथ ११-विद्याविषयेअगम मति प्रयुंजे विद्यया को न गंजे, रिपुदल बल भंजे विद्यया विश्व रंजे । धनथि अवय विद्या सीख एणे तमासे, गुरु मुख भणि विद्या दीपिका जेम भामे ॥ ३३ ॥ विद्यावन्तो नराः कदापि धूतादिलोकेनैव वन्यन्ते, तथा सद्विचारयोगाने रिपुदलानि महान्त्यपि लीलया क्षणादेव जयन्ति, |
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy