SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रतिज्ञापूरणाय समादिशत् । उभावपि सत्यशीलो धन्यौ नमस्याह । अव एतस्याः शीलं रक्षणीयमेषेति विचार्य सोऽपि तस्यै भगिनीधिया वसनाभरणादिकमदात । कथितञ्च त्वं धन्याऽसि, भगिनि ! त्वं निजालयं व्रज । अथ तन्मुक्ताऽखण्डितशीला धनश्रीस्त द्राक्षसमागत्याऽमिलत् । सोऽपि सत्यवचनां तामवेदीत् पुनर्मालाकृता यदाचरितं तदपि तन्मुखादा कर्ण्य तां प्रशस्य वस्त्राssभरणैः सत्कृत्य गृहगमनाय समादिशत् । अथ राक्षसेन सत्कृत्य मुक्ताभक्षितांगी सा चौरान्तिकमागता । तेऽपि तां सत्यवचनां सुशीलां मत्वा हृष्टाः सन्तो वस्त्राऽऽमरणादिभिः सत्कृत्य मुमुचुः । इत्थमग्खण्डितशीला निर्विघ्नेन भर्तुरन्तिकमागात् । तस्मै च यथाजातं वृत्तं सर्वं निवेदयामास । तदाकर्ण्य भर्त्राऽपि सा सम्मानिता । तत्राऽभयकुमार इत्युदीर्य सर्वानपृच्छत् । भो भो लोकाः ! यूयं विचार्य कथयत, अत्र दुष्करं कर्म केनाकारि १ तत्राऽवसरे कियन्तो विषयैषिणोऽधीरा नरास्तस्याः पर्ति प्रशशंसुः । कियन्तः कामुकाः समागतां नवोढामतिसुन्दरीं तां त्यजन्तं तमारामिकं तामतिदुष्करं कृत्यमनुष्ठातुमादिशन्तं तद्भर्तारञ्चास्तुवन् । कियन्तस्तं मांसलोलुपं राक्षसम् । ततो येनाऽऽग्रफलानि चौरितानि, स एक एव तारानवर्णयत् । ततोऽभयकुमारो दूतेन तं नरं स्वान्तिकमानाय्य गतेषु लोकेषु बद्ध्वा कारागारनिवासमादिशत् । तदानीं कुट्टितस्तजितः स कुमारा निजमुखेन तदाम्रचौर्यमङ्गीकृतवान् । तदा पुनस्तं कुमारोऽपृच्छत् -- किमरे ! ततरोः सा शाखा तुक्र्त्ये गगनञ्चुम्बति, स्वया तत्फलानि कथञ्जगृहिरे १ किव विष्ठत्सु तेषु रक्षकेषु तमारामं प्राविशः कथम् १ | सत्यङ्कथय, तदा भषेन भृश कम्पमानः सोऽव हे स्वामिन् ! मम द्वे विद्ये बसेंते । एका चोअतमपि करस्पृश्यं करोति, अपरा तं तथावस्थं करोति, ताभ्यां मया तत्फलानि गृहीतानि । ततो मन्त्री तथ्यौरं नृपान्तिकमनयत् । नृपोऽपि तं महापराधिनं मत्वा तदुचितां शिक्षामा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy