SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ विनयी स तदभिमुखमुपाविशत् । समदृष्टपूर्व विनीतं मत्वा योगी तमवकू । त्रोऽसि १ आगम्यते कुतः १ राजाऽवदत्-हे स्वामिन्! अ क्षत्रिय शाकेादायातोऽस्मि । पुनर्योगिना १०:- त्वङ्कुत्र यास्यसि १ राजा न्यगदत्. हे नाथ ! ममाऽन्यत्र जिगमिषा नाऽस्ति । अहं त्वामेव सेवितुमत्रागतोऽस्मि । गुरुसेवनादमूल्या गुणा उत्पद्यन्ते इत्युदीर्य तत्समीपेऽतिष्ठत । अथ विनयेन स विक्रमस्तं योगिनं भक्त्या सेवमानः कति वर्षाणि व्यतीयाय । तदन्तिके कश्चिदेको वित्र आसीत् । स बहिर्मकृत्या तमसेवत | विनयी नाssसीत्, मकृत्या तं योगिनं नातूतुपत्, केवलं विद्यालिप्सया बाह्याऽऽडम्बरेण भक्तिमकरोत् । अथैकदा तुष्टो योगी विक्रममवादीत् – हे वत्स ! मां सेवमानस्व तव बहूनि वर्षाणि यातानि । त्वं विनयदक्षतादिगुणगरिष्ठोऽसि । अतस्त्वां योग्यं मत्वा से विद्यां दिसामि, अधुना परका प्रवेशिनीं विद्यां लावा गृहं याहि । इत्युक्त्वा तस्मै राज्ञे तां विद्यामदात् । तदा विक्रमस्तमेव विनयेन प्रार्थयाञ्चक्रे - हे स्वामिन् ! त्वया मे विद्या दत्ता । मतोऽपि पूर्वतस्त्वामसौ विप्रः सेवते तस्मै कृतो न दित्ससि १ योग्यवक्-असावयोग्योऽस्ति, योग्यायैव विद्या दीवते । विक्रमः पुनर्जगाद हे नाथ ! मदस्पर्थनयाऽस्मा अपि विद्यां प्रदेहि । योगी न्यगद --- हे क्स वमुपकारधित्राऽस्मै विद्यां दापयसि, परसों विद्यां गृहीत्वा त्वामपकरिष्यति । विक्रमोऽगू हे गुरो ! यदि कर्मोदयो भविष्यति, तर्हि मे तत्स्यादेव तत्रैतस्य को दोषः १ महात्मनैतदविचिन्त्यैव यस्य कस्याप्युपकारः कर्तव्य एव । राज्ञ एतद्युक्तिमत्कथनमाकलयता तेन योगिना तस्मै विप्रायाऽपि सा विद्या दत्ता । तदनु तावुभौ योगिनम्प्रणम्य निजदेशम्प्रति तुः । क्रियद्भिर्दिनैस्तो शाकेतपुरमागतों वहिः कुत्रापि तस्थतुः | सत्रावसरे राशः पङ्ग्रहस्तिनि मृते सर्वे पौराः शोकाकुला आसन् । तांस्तथालोक्य विक्रमो विप्रमवादीत् हे मित्र ! मम हस्तिनि मृत्युमधिगच्छति सति मनगरवासिनो व्याकुला दृश्यन्ते ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy