SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तथा विधाय न्यगद । हे नारद ! जगद्विजयशाजिवीर शिरोमणीन्पान्डवानेतान् पञ्च विहाय मनो मेऽपरङ्कदापि स्वप्नेऽपि नेच्छवि, एतेषु पञ्चस्वपि यद्दिने यस्य वारकं भवति तत्र दिने तमेव त्रिकरणयोगेन तोपयामि, तदन्यं नैव कामये, यद्येतद् वितथं न भवेत्, पुनर्मम सत्यशीलं भवेतर्हि आरोपितमं तच्छुष्कान्रत्रीजम करतां यातु, द्रुतमेघताम् तूर्ण फलपुष्पादिसम्पन्नमस्तु । यथा मे भर्तृणां प्रतिज्ञापूरणं स्यात् । इत्यालप्य यावत्सा विरराम तावत्तदारोपितं शुष्कमाम्रबीजं सपल्लवतां दधत् कुसुमितम्फलाढ्यमजायत । ततस्वानि फलानि सथः पक्वान्यभ्रवन् । ततस्तैः फलैस्तद्रसैव तानष्टाशीतिसहस्रतापसान् घथेच्छम्परिभोज्य पाण्डवा मुमुदिरे । शीलवती खी कि किङ्कर्तुं न शक्नोति ? ततोऽविशीलमाहात्म्यं द्रौपद्याः पप्रथे । त्रिकरणशुद्धस्य तस्याः शीलस्य प्रत्यक्षमलौकिकं फलमालोक्य से सर्वे तां तुष्टुवुः । अथ ८-सरकुलविषये सहज गुण वसे ज्यूं शंखमां श्वेतताई, अमृत मधुरताई चंद्रमां शीतलाई । कुषल सुरसाई इक्षुमां ज्यूं मिठाई, सुकूल मनुज फेरी शुद्धभावे भलाई || २७ ॥ यथा शङ्खेषु नैसर्गिकं नैर्मल्यम्, अमृतेषु माधुर्य सुस्वादुत्वं च चन्द्रमसि शीतलता, कमलेषु मार्दवम्, इक्षुखण्डे मिष्टत्वं तथा सत्कुलजाता निसर्गादेव साद्गुण्यशालिनोतिनो जायन्ते ॥ २७ ॥ जिण घर वर दिया जो हुवे तो न ऋद्धि, जिण घर दुय लाभ तो न सौजन्यवृद्धि । सुकुल जनम योगे ते त्रणे जो लहीजे, 'अभयकुमर' ज्यूं तो जन्मसाफल्य कीजे ॥ २८ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy