SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ महती वेदना सेहे । सर्वा अपि शरीरनाड्यस्तटवटिति त्रुटिता अभूवन् । तथापि लेशतोऽपि तस्मै देषमकुर्वन् क्षमामधिगच्छमस शामपि वेदनामसहत । तस्कृतापकारमुपकारं मत्वा कर्मजाल क्षपयन् मोक्ष ययौ । अतो हे लोकाः ! सुधामयी मस्वा तामेव लाधमा त्रिकरणशुद्धथा यूयं मनसि घरत । येनेहाऽमुत्र च सुखमनुभूय प्रान्ते मोक्षमाप्स्यथ ।। अथ ७-त्रिकरणचित्तशुद्धिविषयेजग जन सुखदाई चित्त एवं मदाई मुख अति सचदाई सांच नाना मुद्दाई। वपु परहित हेते तीन ए शुद्ध जेने, तप जप प्रत सेवा तीर्य ते सर्व तेने ॥ २५ ॥ येषां मनसि सदैव जगजीवकल्याणचिकीर्षा जागर्ति । वाणी चाऽमृतमयी मिटतरा शुभङ्करी सत्या विलसति शरीरश्च सफलजीवोपकारि वर्तते । इत्थं त्रिकरणशुद्धस्यैव प्राणिनस्तपोजपत्रतसेवनतीर्थाटनानि सफलीभवन्ति || २५॥ मन वच तनु तीनों गंग ज्यूं शुरू जेने, निज घर निवसंता निर्जरा धर्म तेने। जिम निकरण शुद्धे द्रौपदी अंच वाव्यो, घर सफल फलंतो शीलधर्मे सुहाव्यो || २६ ॥ ___किञ्च-यस्य मनोयचनकाययोगा गङ्गाम्बुवनिर्मलाः सन्ति, तस्य सागारस्यापि कर्माणि विलीयन्ते | सकलापि मनोवाञ्छा | पूर्यते । परत्र चाक्षय्यं सुखमाप्नोति । यथा त्रिकरणविशुद्धा द्रौपदी तत्कालमकालेप्यानं फलाध्यमकरोत् । ततस्तस्याः पीलIN/ माहात्म्यं पश्थे, पाण्डवानां गृहीता प्रतिज्ञा च पूर्णाऽभूत् ॥ २६ ॥ अथ सुशालविषये द्रौपचाः २५-कथा दश्यते
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy