________________
महती वेदना सेहे । सर्वा अपि शरीरनाड्यस्तटवटिति त्रुटिता अभूवन् । तथापि लेशतोऽपि तस्मै देषमकुर्वन् क्षमामधिगच्छमस
शामपि वेदनामसहत । तस्कृतापकारमुपकारं मत्वा कर्मजाल क्षपयन् मोक्ष ययौ । अतो हे लोकाः ! सुधामयी मस्वा तामेव लाधमा त्रिकरणशुद्धथा यूयं मनसि घरत । येनेहाऽमुत्र च सुखमनुभूय प्रान्ते मोक्षमाप्स्यथ ।।
अथ ७-त्रिकरणचित्तशुद्धिविषयेजग जन सुखदाई चित्त एवं मदाई मुख अति सचदाई सांच नाना मुद्दाई। वपु परहित हेते तीन ए शुद्ध जेने, तप जप प्रत सेवा तीर्य ते सर्व तेने ॥ २५ ॥
येषां मनसि सदैव जगजीवकल्याणचिकीर्षा जागर्ति । वाणी चाऽमृतमयी मिटतरा शुभङ्करी सत्या विलसति शरीरश्च सफलजीवोपकारि वर्तते । इत्थं त्रिकरणशुद्धस्यैव प्राणिनस्तपोजपत्रतसेवनतीर्थाटनानि सफलीभवन्ति || २५॥
मन वच तनु तीनों गंग ज्यूं शुरू जेने, निज घर निवसंता निर्जरा धर्म तेने।
जिम निकरण शुद्धे द्रौपदी अंच वाव्यो, घर सफल फलंतो शीलधर्मे सुहाव्यो || २६ ॥ ___किञ्च-यस्य मनोयचनकाययोगा गङ्गाम्बुवनिर्मलाः सन्ति, तस्य सागारस्यापि कर्माणि विलीयन्ते | सकलापि मनोवाञ्छा |
पूर्यते । परत्र चाक्षय्यं सुखमाप्नोति । यथा त्रिकरणविशुद्धा द्रौपदी तत्कालमकालेप्यानं फलाध्यमकरोत् । ततस्तस्याः पीलIN/ माहात्म्यं पश्थे, पाण्डवानां गृहीता प्रतिज्ञा च पूर्णाऽभूत् ॥ २६ ॥
अथ सुशालविषये द्रौपचाः २५-कथा दश्यते