________________
5 वयसा कथमेव संघमं पानगिर ! भन्मु, हो मनोन्टिक ला सदुनितमुपायं विधावास्मीति । ततो जाते प्रमाते प्रमो
वन्दनार्थमागतः कृष्णः सर्वान् साधूनालोक्य गजसुकमालमपश्यन् भगवन्तमप्राक्षीत-हे भगवन् ! मम बन्धुर्गजमुनमाला कुत्रास्ते । भगवानाख्यात, हे कृष्णा ! सोऽक्षय्यसुखमोक्ताऽभूत् । वं द्रष्टुं कथं शक्ष्यसि ? तदीयदर्शनमधुना दुर्लभमभूत् । सिद्धि
पदमुपेतं तमित एव नमस्कुरु । सदाकये कृष्ण ऊचे हे भगवन् ! ईदशी तात्कालिकी सिद्धि स कथमाप ? । तस्य तथा साहाIIय्यकारी को मिलितः । येनाऽस्य तत्कालं सिद्धिरुदियाय । ततः पर्यन्ते केवलीभवन शाश्वतसुखकारी समभूत् । ततो विश्वविश्वजन्तूपकार
विधाननिमग्नात्मा प्रमुरवक् । यथा त्वङ्गतेडनि गजारूढः पथि व्रजन् पथि स्थितानीष्टकानि त्वत्सैन्यप्रतिबन्धभिया समुत्थापयतो यवीयसः कस्यचन द्विजस्य गजादुत्तीर्य साहाय्यमकरोः । अर्थात्वयैकस्मिन्निष्टके करेण गृहीते तदनु त्वत्सैन्यैः षोडशसहसै- 4 स्तानाष्टकानि तदिष्टदेशे नीत्वा तत्साहाय्यञ्चके । तथैव त्वदन्योरपि साहाय्यमभूत् । परन्तु तत्र कार्येऽस्ति भेदः । पुनयंगदस्कृष्णः- हे भगवन् । तस्य नाम ब्रूहि, य एवमकरोत् | भगवतोक्तम् हे वासुदेव ! त्वदर्शनेन यस्य हृदयं म्फुदेव सेव एतत्कर्मकर्ता ज्ञातव्यः । अथ प्रभुं नमस्कृत्य गृहम्माचलद्वासुदेवः । मार्गे च सोमिलो महामुनिघातकी पातकी च मिलितः, ततः श्मशानतो निर्गच्छन् कृष्णमालोक्य मनसि दक्ष्यो। अहो। एष वासुदेवोयाति, अस्मदीयमेतत्कर्म जानकासौ मां हनिष्यति । अत एतन्मार्ग हित्वा | मार्गान्तरेण बजेयमिति विचिन्त्य तथागमत् । परं तन्मार्गेणापि गच्छतस्तस्य वासुदेवविलोकनाचत्कालमेव तद्धृदयं विदीर्णमजा. यत । सोऽपि सघो मृत्वा मुनिघातपातकाभरकमियाय ।
एतस्याः कथाया एतदेव सारतया सर्वैरादेयम्, यदसौ सोमिलो मजसुकुमालमहामुनेः शिरसि खदिरागारमधिपत् । तेन स
****