SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ स मातरमरोचत । यथा हे मातः ? तब मनोरथः सेत्स्यति । - मा शोचीः, तयोक्तम्- - एवमस्तु । ततस्तस्याः कुक्षौ कश्चित्पुण्यशाली चरमशरीरी जीवोऽवततार । सा वत्प्रभावतः स्वप्ने गजमपश्यत् । ततः पूर्णे मासे सा पुत्रमसोष्ट । स्वप्नानुसारेण तस्य गजसुकुमाल इति नाम चक्रे । एवं च महान्तं तदीयजन्मोत्सवं विदधे । क्रमेणाष्टवार्षिकः सागरीय सोमिल ब्राह्मणस्य पुत्र्या सह परिणावितः । तदैव तत्र नेमिनाथ भगवान् समवसृतः । वद्वन्दनायै श्रीकृष्णदेवकीप्रभृतयः सर्वे तत्राऽऽयुः । तत्र देवविरचितसमवसरणे प्रभुः संसारासारत्वविषयिणीं देवनामदात् । तदाकर्ण्य गजसुकुमालस्य वैराग्यसुदपद्यत । ततो मात्रातेरनुमत्या सतत प्रयोः समीपे जाद, तस्यामेव निशायां प्रभुं पृष्ट्वा श्मशानभूमिमागत्य कायोसर्गध्यानमकरोत् । तावतत्र तस्य श्वशुरः सोमिलोऽपि समागतः । स तं वीक्ष्योवाच - अरे पाषिष्ठ । त्वं मम पुत्रीजन्म सुधाकरोः । तत्फलमधुना तेऽहं ददामि । इत्युदीर्घ तत्कालमेव तटस्थताकतः पङ्कमानीय हस्य मुनेमली पाली मबध्नात् । ततस्तदुपरि सृष्मय भाण्डखण्डानि न्यस्य ज्वलत्खदिराङ्गारं प्रचुरं निक्षिप्तवान् स्वयमपि स दुर्भीस्तत्पार्श्वमेव तस्थौ । शमाम्भोनिधिर्गजसुकुमालमुनिः शिरसि ज्वलदग्निना 'वटवटिति' नाडीषु त्रुय्यन्तीवपि तत्क्लेशं ग्रहमानस्तस्मै श्वशुराय सोमिला पद्विजाय मनागपि न द्वेष्टि । प्रत्युत तस्कृतमहापकारमुपकारममन्यत । यथाऽसौ ममेतद्भवं निस्तारयन् परमसखोऽजायत । अग इव निश्चलमनाः सर्वमपि दुःखजालं सहमानो जीषेषु दयोद्रेकमातन्वानः क्षपकश्रेणीमधिगच्छन शुद्धमध्यवसाययन् शुक्लध्यानं विदधत्पर्यन्ते केबलीभूत्वा मोक्षमाप्तवान् । इतभ श्रीकृष्णः स्वमसि तत्र निशि किलैश्मचिन्तयत् । अहो ! मम बन्धुः संयमग्रहणेन महीयानम् । परमनेन लघुना DESI
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy