SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ = बीक्ष्य तया चिन्तितम्-अहो ! साधवी प्रधिकाऊहारापेक्षणे कदाचिद् द्वितीयवारमागच्छन्ति । तृतीयमारं तु कदापि नागर च्छन्ति । एतौ कथं मुहुर्मुहुराजग्मतुः ? पुरीयं महती वर्तते । श्रावका अपि बहवो विपन्ते । इत्थं वितर्कयन्ती सा यावचयोरभिमुखं तस्थौ । तावता ताभ्यामवादि । अयि महामाग्थे ! त्वं कि शोचसि ? तयोक्तम् हे मुनी! युषां संसारमसारं मस्वा प्रभोः पाः दीक्षिताकत्रैव गृहे नतीयवार कथमागतो ? ! तेनैव मम मनसि विचारणा जातास्ति । तौ जगदतुरस्माकं संघाटकवयं वर्तते । अतो वयं पृथक् पृथक् समागताः स्मः । त्वया मनागपि न सन्दिग्धव्यम् । इति श्रुत्वा पुत्रवत्स्नेहस्तस्यास्सदुपरि प्रादुरासीत् । स्तनयोः क्षीरमागतम् । ततः सहर्ष सा तावपि मुनी ताने मोदकानु प्रत्यलाभयत् । अथ मतयोस्तयोः साध्योः सा दैव मनोगतसंशयं निराकर्तुमर्थात कथं सेषु पदसु साधुषु पुत्रप्रेमोद्रेकोऽभूदिति प्रभोः पार्श्वनागत्य वन्दनादि विधाय प्रभुमपृच्छत् । भगवानवोचत्तब पदपुत्रान कंसात् त्रस्तान देवता मुलसाया गृहे नीतवती । त एवाऽमी षड्मुनयः सन्ति । तच्छ्रुत्वा गृहामता सार्तध्यानार्ताऽभवत् । यथा मम पदपुत्रा जाताः, ते च मुलसागृहे पालिता अभूवन् । सप्तमोऽयं कृष्णो नन्दगृहे वृद्धिअतः। मयैकोऽपि न लालितः, न वा पालितः । इत्थं शोचन्तीं तां श्रीकृष्णः पप्रच्छ । अपि मातः ! स्वमद्य चिन्तातुरा कथ प्रतिभासि ? तव किक्षातम् ? यदेवं शोकाकुला रोदिपि तदा देवक्या निश्वस्त्रोक्तम्-ई वत्स ! मम कुक्षेः सप्त मुता उत्पेदिरे । परमेकस्यापि लालनपालनादिकं मया नाकारि । तेनेशी चिन्ता मे जातास्ति । तदाकार्य स मातरमाश्वासयामास । पश्चात्स्वयम्ष्टमं सपोऽकरोत् । तत्र हरिनगमेषी समाराधितः । तदाराधमेन तुष्टः सोऽपि तत्कालमागत्य निजाराधनकारणं तमपृच्छत् । कृष्णोऽपि निजमातुः पुत्रचिन्तामवोचत । देवोजक-पुत्रो भविष्यति, परं प्रथम वयसि संसार त्यक्ष्यति । तत एतत्स्वरूप H
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy