________________
निगुणागारस्तपःपरिशुष्कगारो वर्षर्तुजलधारामिलोंक व शान्तिमवाप ॥ २४ ॥
क्षमागुणविषये गजसुकुमालमुनेः २३-कथानकम् - ___ वसुदेवस्य देवक्याः कुक्षेरुत्पमान षट्पत्रान कसो जवान । इति तो दम्पती विविदतुः, परं देवता तांश्चरमशरीरान पूर्वार्जितपुण्ययोगात सुलसाया गृहे निनाय । ते च तया पालिता वृद्धिमापुः । तया च निजपुत्रधिया 5 यौवने वयसि ते परिणायिताः | तामिः सुन्दरांगनाभिः सह विषयसुखमनुभवन्तस्ते सुखेन दिनानि निन्युः । अथैकदा भगवान् नेमिनाथस्तत्रोद्याने समवससार । देवैः समवसरणमकारि । तत्र द्वादशविधपर्षदने प्रभुर्देशनां प्रारब्धवान् । तामाकर्ण्य ते देवक्याः षट्पुत्राः प्रबुद्धाः संसारमसारं मन्वानाः स्यादिविषयसुखं त्यक्त्वा मुलसामाएछथ सर्वे युगपदेव प्रभोः पार्श्वे चारित्रं जगृहः । भगवसा सह ग्रामानुग्राम विहरन्तस्ते एकदा द्वारिकानगरीमगुः । तेभ्यः षट्पुत्रेभ्यः पश्चाद्देवक्याः श्रीकृष्णः पुत्रोऽभूत् । अयश्च कसभीत्या गोकुले नन्दगृहे जातमात्र आनीतः प्रवृद्धिमाप । ततोऽपि जरासन्धत्रासमाप्तः समुद्रविजयादिदशदाशाईयुतः कृतपलायनः श्रीकृष्णो देवनिर्मितद्वारिकापुरीमागत्य राज्यमकरोत् । प्रभुमागतमाकलय्बाऽतिप्रमुदितः श्रीकृष्णश्चतुरा ||
सेनायुतः सकलपौरजनपरिश्रतः प्रभुवंदनायै तत्रागात । विधिना प्रभोर्वन्दनां विधाय गते श्रीकृष्णे प्रभोरादेशेन तेषां पदसाधूनां ६ सम्बधित्रिकसंघाटकादद्वौद्वावेकदा नगरंगोचथै समागार्ता । तो देवकीसमनि समागत्य सिंहकेसरिमोदकान लात्वा स्वस्थानमाघ
यतुः । पुनरन्यौ द्वौ साधु देवकीनिलयमागतो तो विलोक्य देवकी मनसि दध्यौ । इमी पुनरागतौ स्तः । अतोऽधिकम्भोज्यमपेक्ष्यते । इत्यवधार्य सा वाग्या प्रघुरांस्तान मोदकान् प्रत्यलाभयत । तयोर्गतयोः पुनस्तृतीयसंघाटकीयो द्रौ मुनी समागवौ