________________
82
'मनुजाः साध्यमसाय वा प्रतिज्ञातं यावज्जीवमवन्ति ते जगति रत्नतया गण्पन्ते । यथा सागरमथनोद्भूतं गरलमनिष्टमपि महादेवः कण्ठेति वचैव सद्यति । गया वा विद्यार्कः पर्वतनामानं दुर्दर्श दरिद्रमपि नरं सुखिनं विधाय निजान्तिकमतिष्ठियत् । एते सत्पुरुषा इव कृतप्रतिज्ञापालनपरा रत्नान्येव गीयन्ते । तेऽमी सर्वेषां सदैव प्रशस्या जायन्ते ॥ २२ ॥
1
अथ ३ क्षमागुणविषये -
—
उपशम हितकारी सर्वदा लोकमाहीं, उपशम घर प्राणी ए समो सौख्य नाहीं । तप जप सुर सेवा सर्व जे आदरे छे, उपशम विण जे ते वारि मंया करे छे ॥ २३ ॥ इह जगत्यां क्षमावतामिष्टानि सदा जायन्ते । श्रमाघरा नराः कदापि कुत्रापि न क्लिश्यन्ते । अतः हे भव्याः ! यूयं क्षमाशालिनो भवत । यां विना कृतान्यपि जपतपोदानादिकानि विफलायन्ते । ये च क्षमां कुर्वते तेषामेव चारित्रमपि शोभते । किमधिकं म १ आजन्माऽचरितमपि चारित्र मेकदाप्युत्पन्नक्रोधेन श्रीयते । उपशममन्तरा गृहिणामन्यत्किमपि विहितं व्रतादिकं नैव फलति यांविना कां गतिमेते जीवाः प्राप्स्यन्तीति ज्ञानिन एव वक्तुं शक्नुवन्ति । अतो लोकैः क्षमागुणः सदैवादरणीयः ॥ २३ ॥ यतः — क्षमास्त्रड्गः करे यस्य, दुर्जनः किं करिष्यति ? | असृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ १ ॥ उपशम रसलीला जास चिसे विराजी, किम नर भव केरी ऋडिमां ते राजी। गजमुनिवर जेहा धन्य ते ज्ञान गेडा, तप करि कृश देहा शांति पीयूष मेहा ॥ २४ ॥ येषां मनसि क्षमागुण उदयमुपयाति ते धन्या नराः सांसारिके सुखे न कदाप्यनुरज्यन्ते । यथा गजसुकुमालो महामुनि
PROSPERA