________________
संसारे रणे प्रवर्तमाने ये न्यायवन्तो धर्मात्मानो भवन्ति तानेव विजयश्रिय उररीकुर्वते । गजतुरङ्गमला दिसामग्री समन्विता afe धर्मन्यायविहीना नरा विपक्षैरभिभूयन्ते । असो धर्मन्यायवन्तो मधेस १९
धरम नय पसाये पांडवा पंच तेई, रण करि जय पाम्या राजलीला लहेई ।
धरम नय विह्नणा कौरवा गर्व माता, रणसमय विगूता पांडवा तेह जीवा ॥ २० ॥ धर्मन्यायप्रभावादेव पाण्डवा विजयमापुः । राज्यसुखञ्चान्यभूवन । वौं विना प्रौपराक्रमगजाश्वरथजलसम्पद्भिरने कराजराजीमिलवन्तो विद्या अपि परमन्यायपथगामिनः कौरवा रणे पराजिता विनाशनविजग्मुः ।। २० ।। अथ ५ - प्रतिज्ञाविषये —
शुभ अशुभ जिकांई आदर्यु जे निवाडे, रवि पण तस जोवा व्योम जाणी वगाहे ।
करि गहन निवाहे तास निस्संत आपे, मलिन तनु पखाले सिंधुमां सूर आपे ॥ २१ ॥ इह संसारे इष्टमनिटं वा यत्प्रतिज्ञातं तत्प्राणाऽतिपातेऽपि रक्षणीयं सौः । एवंभूतं स्वकृतप्रतिज्ञापालनपरं नरं महात्मानं सूर्योऽपि व्योम्नि स्थितो दिक्षुते । कठिनतरप्रतिज्ञां पालयतां नृणां देवा अपि साहाय्यं तन्वन्ति । तथा रणे जले दहने कानने येषामापतन्तीमापदं नियमतो देवा निवारयन्ति । सर्वत्रैव ते सुखमाप्नुवन्ति । लेशतोऽपि ते क्लेशमाजो नैव जायन्ते ॥ २१ ॥
पुरुष रयण मोटा जे गणीजे धराये, जिण जिम परिवज्यूं से न छांडे पराये । गिरिश विष ज धर्मो ते न अद्यापि नाख्यो, दुरगति नर लेई विक्रमादित्य राज्यों ।। २२ ।