________________
क
वली
४ ॥
सीतास्ति सा मां भक्ष्यति । रामलक्ष्मणावतिदुर्बलों यद्यत्राऽऽगमिष्पतस्तदा तौ निहनिष्यामि । परं तौ न्यायवन्तौ महाबलवन्तानसंख्य सैन्ययुतो युद्धायाञागत । त्वमन्यायं कुरुषे पण्मासान् यावत्रं सीतायाः प्रार्थनामकरोः, सा तु महासती त्वयि दृकोणमपि नाद | कतिधा तथा तिरस्कृतोऽपि त्वं ततो न व्यरमथाः । सा कदापि तव वशगा न भविष्यति । इति श्रुत्वा रावणपुत्र इन्द्रजित्तमेवमवादीत् । हे पितृव्य ! त्वं जन्मतः कातरोऽसि । पतस्त्वमिन्द्रादीनां सर्वेषां जेतारं सर्वसम्पभिधानं मत्पितरमेव कि
? | ससैन्यस्यागतस्य विपक्षस्यातिपक्षं नीत्वा मम पितुः कीर्ति किं कलङ्कयितुमिच्छसि ? । तदा विमीषणोऽयक - अहं हिमाश्रित्य न वत्रीमि । केवलं न्यायदृष्ट्या हितं वच्मि । नूनमत्र कुले कुलाङ्गारायसे त्वमेव | हे नान्धव ! त्वमनेन निजकर्मणा पुत्रोपदेशेन चाऽचिरादेव विनाशमुपैष्यसि । अतोऽहमेवं खिये । अथैतद । कण्यतिक्रोधातुरो रावणः खड्गमुद्यम्य factor न्तुमधावत् । तदा कुम्भकर्णादयो मध्येभूत्वा तन्ततोऽरक्षन् । रावणोऽवक् रे दुष्ट ! स्वमधुनैव मम नगरादपसर वं नूनमग्निवत्सशी प्रतिभासि । ततो बान्धवमप्यन्यायरतं रावणं त्यक्त्वा चैकादशाक्षौहिणीं राक्षसीं सेनां लावा विभीषणो रामममिल । ततो रामरावणयो रणः प्रावर्तत । प्रान्ते न्यायनिष्ठो रामो विजयमाप | अन्यायरदो राजणो मृत्युमासादितवान् । विस्तरन्तु जैनरामायणादि ग्रन्थेभ्यो बोद्धव्यम् ।
अथ न्यायधर्मविषये -
हयगयन सङ्घाई युद्ध कीर्ती सदाई, धरम नय घरे जे ते सुखे वैरि जीपे,
रिपुविजय वधाई न्याय ते धर्म दाई । धरम नय विणा तेहने चैरि जी ॥ १९ ॥