SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ वेनोक्तम् रामोऽन्यत्र मथागच्छेत्तथा कुरु । तयोक्तम् — यत्र लक्ष्मणो युध्यसे तत्र गत्वा तद्वत्सिंहनादं विधेहि, ततः स सीतां विहाय तत्र गमिष्यति । ततो रावणस्तत्र गत्वा तथाऽकरोत, इतs लक्ष्मणसिंहनादमाकर्ण्य सीता व्याकुलीभूय तद्राकृते रामं तदन्तिकं प्राहिणोत् । तस्मिन्नवसरेऽसहायां सीतामवलोक्य रावणस्तामपाहरत् । तत्र गत्वा केनाऽप्यन्येन मायाविना सिंहनादोऽकारीति मन्यमानो मनसि सीतां शङ्कमानो रामः सत्वरं पर्णकुटीमागात् । तत्र च सीतामपश्यन् भृशमखिद्यत । वाता लक्ष्मणोऽपि शत्रुजित्वा समायातः । ततस्तौ सर्वत्र सीतां मृग्यमाणौ पथि जटायुं छिनपक्षं मुमूर्षुमपश्यताम् । सीता हत्वा विमाने तमाशेष्य लङ्कामानीय देवरमणोद्याने तां स्थापितवान् रावणो बहुधा सीतायाः प्रार्थनामकरोत् । अयि सुभगे । अहं ते दासोऽस्मि । तस्मिन् क्षुद्रे मानुषे रामे प्रीति स्पज माश्च भज, एतां मेsखिलां समृद्धि व । एवं बहुलोभितापि सीता तत्र पष्मासंस्थिता शीलं नामुश्चत् । केवलं राममेव ध्यायन्ती कालं निनाय । इतश्च सीतां गवेषयन्तौ रामलक्ष्मणौ किष्किन्धामुपागतौ । तत्र च तौ सुग्रीवादिप्रमुखाः कपयो भक्त्या प्रणेमुः । सर्वे च तावसेवन्त । हनुमांच लङ्कामागत्य सीतां निरामयां तत्राssवय तथा सहालप्य तयोक्तं संदेशमादाय रामलक्ष्मणौ जगाद । ततोऽसंख्यवानरचमूसहितौ रामलक्ष्मणौ लङ्कामाययतुः । तदा रावणो भृशचुकोप । तत्रावसरे विभीषणो दशाननमेवमव । हे राजन् । रामाय सीतां देहि परदारापहारो महादुर्गवी पावयति । अधर्माद्राज्यमपि विनश्यति । त्वं नीतिमान् भूत्वाऽप्यन्यायं कथमाश्रयसे १ । अनेन कर्मणा समुज्ज्वलमिदं कुलं मा कलय । इदानीमपि किमपि न गतं सीतां तस्मै प्रत्यर्पय । यधेनं न करिष्यति, तर्हि सीताकृते नूनमेतत्कुलं विनदक्ष्यतीति शानिमाषितं सत्यं भविष्यति । अतोऽहं प्रार्थये - कुलोच्छेदन करीं सीतामेनां मुख । पुरा यदुक्तं स्वया मया हुत्वाऽत्राऽऽनीवा
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy