________________
-
-
मैच्छद्राजा तदा प्रारूप्रार्थितं वरं स्मरन्ती सा तबावसरे राजानं विज्ञापती पुरोक्तं परमधुना देहि । राजोवाच प्रकाश्यतां सः । तदा साध्वक् हे राजन् ! एतद्राज्यं भरताय दीयताम, रामचंद्राय च वनवासो दीयताम् । इत्याकर्ण्य राजा भृशमखिघत, ततो | रामो लक्ष्मणेन सीतया च सह पितुर्नियोगाद्वनं ययो । अथैकदा तत्र बने रावणमगिन्याः शूर्पणखायाः शम्यूकनामा पुत्रः सूर्यहासहा खइमसिद्धिकरी विद्या शासनासीत् । पभिसरणसिद्धौ शस्ततः पर्यटन लक्ष्मणः समागत्य तं सिद्धिविशिष्टं खगमM पश्यत् । तेनैव खफ़न कश्चन वंशजालमकृन्तत्तक्ष्ण्यपरीक्षाकृने । ततस्तत्र स्थितस्य विद्या साधयतस्तस्य चिरच्छिन्नं वीक्ष्य लक्ष्मणो | भृशमतप्यत तावत्तन्माता शूर्पणखा तत्यारणाकृते भोजनसामग्री लात्वा तत्राऽऽगतवती । तथावस्थं पुत्रमालोक्य शोकसन्तप्ता तद्धि
घातारं विपक्षं शोधयन्ती तत्राऽऽगता लक्ष्मणमालोक्य तत्काल मदनशरजालविद्धा सा कामुकीमय ते प्रति वक्तुमुपक्रान्ता । तदानयं | विज्ञाय तेनाऽपि तदर्थ सा रामान्तिके प्रेषिता । रामोऽपि तां वीक्ष्याज्योचत । हे सुन्दरि । मम तु स्त्री वर्तत एव तस्य नास्ति तमेव भजस्व, एवमनेकधा ताभ्यां वञ्चिता क्रुद्धा सा निजस्थानमेत्य निजपति खरदूषण पुत्रवधस्वरूपमाचख्यो । ततो रुष्टः खरदूषणस्तत्कालं ताभ्यां योदुमाययौ । इतन्त्र सं तदर्थमागतं वीक्ष्य सत्यक्सरे मया सिंहनादविहिते त्वयाऽऽगन्तव्यमिति राममभिवाय सीतारक्षाकृते राम तत्रैव मुक्त्वा लक्ष्मण एकाक्येव तेन सह युद्धाय चचाल ।
ततो लक्ष्मणखरदूषणयोर्युद्धं प्रववृते । शूर्पणखा च रावणान्तिकमेत्य तं सीतासौन्दर्य सविस्तरमाचष्ट, वन्मुखा. RBI सीताप्रशंसामाकर्ण्य तद्रूपमोहमुपेतः स तत्कालमेव सां हतुं तत्रागात् । परं सत्र रामतेजसा ज्वलचदाश्रमं प्रवेष्टुं
स नायनोत् । तदा सोवलोकनी विधा ससार । सा समागत्य तमूचे-हे दशानन ! किमर्थम्हं त्वया स्मृता ।