________________
CORREST
*
.
जग सुजस सुवासे न्यायलच्छी उपासे, व्यसन दुरित नासे न्यायथी लोक वासे । हम हृदय विमासी न्याय अंगीफरोजे, अनय अपहरीजे विश्वने वश्य कीजे ॥ १७ ॥
इह लोके न्यायक्ता निर्मलं यशो वितन्यते : लिए लक्ष्मी गायगे । सुर्वस्वनी मनुष्णाः विनिन्द्यते । सुखमम्पदा च स्पज्यते । भो भो लोकाः । एतन्मनसि विचार्य यूयं न्यायमार्गमनुसरत, व्यसनानि दुःसङ्गतिमन्यायस्यश्च परिहात । तथाकरणेन विश्ववशम्बदा भक्त ॥ १७ ॥
पशु पण तस सेवे न्यायथी जे न चूके, अनप पथ चले जे भाइ ते तास मूके । कपि कुल मिलि सेव्या रामने शीश नामी, अनय करि तज्यो ज्यूं भाइये लंकस्वामी ॥ १८ ॥
ये खलु न्यायपथे वर्तन्ते तेषां साहाय्यं तिर्यश्चोऽपि कुर्वते । तद्विपरीतास्तु निजपरिवारैरपि मुच्यन्ते । यथा न्यायनिष्ठं श्रीरामBI चंद्र कपिकुलान्यप्यसेवन्त । भन्यायप्रवृत्तं रावणं सोदरोऽपि विभीषणस्तत्याज ॥१८॥
अन्यायित्वाद्रावणं स्पजतो विभीषणस्य २२-कथा प्रारभ्यतेअयोध्यानगर्यो दशरथो राजा राज्यङ्करोति स्म । तस्य कौशयाकैकेयीसुमित्रादयः पथराइस आसते । तासां राममरतलक्ष्मणशत्रुघ्ननामानः पुत्रा पभूवुः । निजस्वयम्बरे दशरथस्य हरिवाहनादिप्रतिपसिभूपैः सह रणे जायमाने दशरथस्य सारथ्यमकरोकै केयी । तत्र निजनैपुण्य दर्शयन्ती राजानं दशरथं तथा तोषयामास । यथा स मालाडरीन विजित्य ताममोचन-अधुना त्वयि प्रसमोऽस्मि, त्वं प्रार्थय मदीप्सितं ते भवेत् । तयोक्तम्-प्रार्थयिष्ये साम्प्रतं तिष्ठतु भवान् । कैकेयी यदा रामचन्द्राय राज्य दात