________________
-25
KB
यथा मनुष्याः सुगन्धियोगात्कुसुमानि शिरसि धारयन्ति, तथैव गुणग्राहिणो जनाः शिरोधार्या लोके बहुमान लभन्ते । | किश्च-गुणग्राहिणो जनाः कशतमा अपि द्वितीयाचन्द्रवत्सर्वैर्नमस्क्रियन्ते । तद्विहीनस्तु परिपूर्णोऽपि पार्वणचन्द्रवत कैचिदपि कलद्वित्वाम नम्यते । अतो गुणग्राहिणा भवितव्यम् ॥ १५ ॥
मलयगिरि को लेजंदु सिंगादि सोई, मलयज सर हंगे चंदना तेह होई।। इम लहिय बड़ाशुं कीजिये संग रंगे, गजशिर चढ़ि बेटी ज्यूं अजा सिंह संगे ॥ १६ ॥
यथा मलयतरुसंयोगादन्येऽपि निम्बादयो वृक्षाः सौरभ्यपूर्णा जायन्ते । यथा का छागोऽपि मृगेन्द्रसंसर्गतः करीन्द्रमौलिमा| रोहति । तथा सतां सङ्गत्या नीचोऽपि महसमुपयाति । उक्तञ्च
कीटोऽपि सुमनोयोगा-दारोहति सतां शिरः । तथा सत्सन्निधानेन, मखों याति प्रवीणताम् ॥१॥ काचः काञ्चनसम्पर्का-द्वत्ते मारकती द्युतिम् । तथा सत्सन्नि॥२॥ कल्पद्रुमः कल्पितमेव सूते, सा कामधुकामितमेव दोधि । चिन्तामणिश्चिन्तितमेव दत्ते, सतां हि संगः सकलं प्रसते ॥ ३ ॥ अपि च-न स्थातव्यंल न गन्तब्य, क्षणमप्यधैमस्सह । पयोऽपि शौण्डिनीइस्ते, मदिरां मन्यते जनः ॥४॥ अतो नीचसङ्गतिरतस्त्याज्या । गुणग्राहिभिरुत्तमैः सह सङ्गतिः सदैव कार्या ॥ १६ ॥
४-अथ न्यायगुणविषये