________________
सूक्तिमुक्तावली
कर । ऐसा करने से तेरा संसार परिभ्रमण दूर होगा और आत्मीक अनंत सुख को भोगेगा।
अथ यथोडे शस्तथैव निर्देश इति वचनादनुक्रमेण द्वारारिण विवृणोति । तत्र प्रथम चतुर्भिवतः श्रीतीर्थकरभक्तिपूजाद्वारमाह
शार्दूलविक्रीडित छन्दः पापं लुम्पति दुर्गति दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगा । सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः स्वर्ग यच्छति नितिं च रचयत्यर्चाऽहतां निर्मिता ।।९।।
___व्याख्या--भो भव्यः ! अहंतां जिनानां पूना निर्मिता कृता सती पाएं लुम्पति दूरीकरोति । पुनः दुर्गति नरकादि दुष्टगति दलयति वायति निवारयति । पुनः आप कष्ट व्यापादयति विनाशयति । पुनः पुण्यं धर्म संचिनुते वृद्धि प्रापयति । पुनः श्रियं लक्ष्मी वितनुते विस्तारयति । पुनः नीरोगतां शरीरे आरोग्य पुष्णाति पोषयति । पुनः सौभाग्यं सर्वजनेषु श्लाघनीयतां विदधाति करोति । पुनः प्रीति पल्लषयति उत्पादयति । पुनः यशः प्रसूते यशो विस्तारयति । पुनः स्वर्ग त्रिदिवं देवपदवीं यच्छति ददाति । पुनः निर्वृति मुक्ति रचयति ददाति । भो भव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय सम्य. क्त्वनिमलविधायिनी इहलोके परलोके च सर्वसौख्यदायिनी श्रीजिनपूजा कार्या । तत् कुर्वतां सतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादादुसरोत्तरमांगलिक्य माला विस्तरन्तु ॥ ५ ॥