SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट १ मत्स्यगन्धा-गन्धवतीकथा ( महाभारत १,५७,४७--४६,५४-६८ तथा १,९६ से संकलित ) तत्राद्रिकेति विख्याता ब्रह्मशापाद् वराप्सराः । मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥ १ ॥ श्येनपादपरिभ्रष्टं तद्वोर्यमथ बासवम् । जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥ २ ॥ मासे दशमे प्राप्ते तदा भरतसत्तम । उज्जन रुदरात्तस्याः स्त्री-पुमांसं च मानषम् !॥ ३ ॥ या कन्या दुहिता तस्या मत्स्या मत्स्य-सगन्धिनी । राजा दत्ताथ दाशाय इयं तव भवयिति । रूपसत्त्वसमायुक्ता सर्वेः समुदिता गुणैः ॥ ४ ॥ सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् । आसीन्मत्स्यगन्धैव कंचित्कालं शुचिस्मिता ॥ ५ ॥ शुश्रूषार्थ पितु वं तां तु वाहयती जले। तीर्थयात्रा परिक्रामन्नपश्यद्वै पराशरः ।। ६ ।। अतीवरूपसंपन्नां सिद्धानामपि काङ्क्षिताम् ! दष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् । विद्वांस्तां वासवीं कन्यां कार्यन्वान्मुनिपुंगवः 11 ७ ॥ साब्रवीत्पश्य भगवन्पारावारे ऋषीन् स्थितान् । आवयोदृश्यतोरेभिः कथं नु स्यात्समागमः || ८॥ एवं तयोक्तो भगवान्नोहारमसृजत्प्रभुः । येन देशः स सर्वस्तु तमोभूत इवाभवत् || EH दृष्ट्वा सृष्टं तु नोहारं ततस्तं परमषिणा । विस्मिता चाब्रवीत्कन्या ब्रीडिता च मनस्विनी ॥ १० ।। विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् | त्वत्संयोगाच्च दुष्येत कन्याभावो ममानध ॥ ११॥
SR No.090481
Book TitleSugandhdashmi Katha
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year1966
Total Pages185
LanguageHindi, Apbhramsa
ClassificationBook_Devnagari, Story, & Biography
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy