________________
सुदर्शनचरितम् कण्ठे मुक्ताफलैदिव्यै रेजेऽसौ बालकोत्तमः । तारागणैर्यथा युक्तस्तारेशो राजसेतराम् ।। १३ ॥ भुजांसी प्रोन्नतौ तस्य शोभिती शर्मकारिणी । लोकद्वयमहालक्ष्मीसत्क्रीडापवंताविव ॥१४ ।। हृदयं सदयं तस्य विस्तीर्ण परमोदयम् । व्यजेष्ट सागरं क्षार सारगम्भीरतास्पदम् ।। १५ ।। तारेण दिव्यहारेण मुक्ताफलनमेन च | हृत्पङ्कज बभौ तस्य तद्गुणग्रामशंसिना' ॥ १६ ॥ आजानुलम्बिनौ बाइ रेजाते भूषणान्विती। दृढौ वा विटपौ तस्य सदाः। शालिन ।। १५ । पाणिपतये तस्य कटकद्वय मुदबभी। कनकननिर्माणमुपयोगद्वयं यथा ॥ १८॥ । तस्योद विभाति स्म सुमानं नाभिसंयुतम् । निधानस्थानकं वोच्चैः सर्वदोषविवर्जितम् ।। १९ ।। कटीतट कटीसूत्रवेष्टितं सुदृढं बभौ । जम्बूद्वीपस्थलं वात्र स्वर्णवेदिकयान्वितम् ।। २० ॥ उरुद्वयं शुभाकारं सुदृढं तस्य संबभौ । सारं कुलगृहस्योच्चैःस्तम्भद्वयमिवोत्तमम् ।। २१ ।। जानुन्यं शुभं रेजे तस्य सारततं तराम् । बजगोलकयुग्मं वा कर्मारातिविजित्वरम् ।। २२ ।। अंधाद्वयं परं तस्य सर्वभारभरक्षमम् । भव्यानां सुकुलं किं वा तस्य रेजे सुखप्रदम् ।। २३ ।। द्वौ पादौ तस्य रेजाते स्वङ्गुलीभिः समन्विती। सपत्रं कमल जित्वा लक्षणश्रीविराजिती ॥ २४ ॥ इत्यादिकं जगत्सारं तस्य रूपं मनःप्रियम् । किं वयंते मया योऽत्र भावीत्रैलोक्यपूजितः ।। २५ ।।
१. राशिना इलि पाठः ।