________________
सुदर्शनचरितम् श्रेष्ठीवृषभदासस्तु सज्जनैः परिमण्डितः । पुत्रजन्मोत्सवे गाद परमानन्द निर्मरः ॥ ९५ ॥
कारयित्वा जिनेन्द्राणां भवने भुवनोत्तमे । पीतवादित्रमाङ्गल्यैः स्नएन पूजनं महत् ।। २.६ ।। याचकाना ददौ दान सुधीवाञ्चधिक मुदा । सारस्वर्णादिकं भूरि मृष्टवाक्यसमन्वितम् ।। ९७ ।।
कुलाङ्गना महागीतगाननिर्मनोहरैः । गहे गहे तदा तत्र वादिध्वजतोरण: ।। ९८ ।। चक्रे महोत्सवं रम्यं जगज्जनमनःप्रियम् । सत्यं सत्पुत्रसंप्राप्तौ कि न कुर्वन्ति साधवः ॥ ९९ ।।
बान्धवाः सज्जनाः सर्वे परे भुत्यादयोऽपि च । वस्त्रताम्बूलसद्दानैर्मानितास्तेन हर्षतः ।। १०० ।। इत्थं श्रेष्ठी प्रमोदेन नित्यं दानादिभिस्त राम् । कतिचिद्वासरै रम्यैः पुनः श्रीमज्जिनालये ।। १०१॥ विधाय स्नपनं पूजां सज्जनानन्ददायिनीम् । भाविमुक्तिपतेस्तस्य पुत्रस्य परमादरात् ।। १०२ ॥ शोभनं दर्शनं सर्वजनानामभवद्यतः । ततो नाम चकारोच्चैः सुदर्शन इति स्फुटम् ।। १०३ ।। पूर्वपुण्येन जन्तूनां किं न जायेत भूतले । कुलं गोत्रं शुभं नाम लक्ष्मीः कोतिर्यशः सुखम् ।। १०४ ।। तस्माद्भव्या जिनैः प्रोक्तं पुण्यं सर्वत्र शर्मदम् । दानपूजानते शोलं नित्यं कुर्वन्तु सादराः॥ १०५ ।। पुण्येन दुरतरवस्तुसमागमोऽस्ति,
पुण्यं विना तदपि हस्ततलात्त्रयाति । तस्मात्सुनिमलधियः कुरुत प्रमोदात्,
पुण्यं जिनेन्द्रकथितं शिवशर्मबोजम् ।। १०६ ॥