SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् जलधेभेक्षणादेव गम्भीरः सागरादपि । श्रावकाचारपूतास्मा जिनभक्तिपरायणः ।। ८२ ॥ अग्नेर्दर्शनतो नूनं पुत्रस्ते गुणसागरः । घातिकर्मेन्धनं दग्ध्वा केवली संभविष्यति ।। ८३ ।। इत्यादिकं समाकर्ण्य श्रेष्ठी भार्यादिसंयुतः । स्वप्नानां स फलं तुष्टः प्रामपुर पत्रा हृदि । नान्यथा मुनिनाथोक्तमिति ध्यायन सुधोर्मुदा ! विश्वासः सद्गुरूणां यः स एव सुखसाधनम् ।। ८५ ।। ततः श्रोष्ठी प्रियायुक्तः सज्जनः परिवारितः । नत्वा गुरु परं प्रीत्या समागत्य स्वमन्दिरम् ।। ८६ ॥ कुर्वन् विशेषतो धर्म पवित्रं जिनभाषितम् । दानपूजादिकं नित्यं तस्यां गेहे सुखं मुदा ।। ८ ।। अथ सा श्रेष्ठिनी पुण्यात् तदाप्रभृति नित्यशः । दधती गर्भनिहानि रेजे रत्नवतोव भूः ।। ८८ ॥ पाण्डुन्वं सा मुखे दन्नं महाशोभाविधायकम् । भाविपुत्रधशो वोच्चैः सज्जनानां मनःप्रियम् ॥ ८९ ।। स्वोदरे त्रिवलोभनं तदा सा वति स्म च । भाविपुत्रजराजन्ममृत्युनाशप्रसूचकम् ॥९० ।। कार्यादौ मन्दतां भेजे सा सती कमलेक्षणा । तत्तुजः क्रूरकार्येषु मन्दतां वात्र भाषिणीम् ॥ ९१ ॥ मा सदा सुतरां पुण्यवती चापि तदा क्षणे । पात्रदाने जिनार्चायां विशेषाद्दौहृदं दधौ ॥ ९२ ।। नवमासानतिक्रम्य सुतं सासूत सुन्दरी । पुण्यपुजमिवोत्कृष्टं शुभे नक्षत्रवासरे ॥ ९३ ।। चतु पुष्यमासस्य सिते पक्षे सुखाकरम् । तेजसा भास्करं किं वा कान्त्या जितसुधाकरम् ।। ९४ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy