________________
सुदर्शन चरितम् अनेकभव्यसंदोहजयनिर्घोषसंचयः । गीतवादित्रपूजादिमहोत्सवशतैरपि ॥ २६ ।। तोरणध्वजमाङ्गल्यैः स्वर्णकुम्भप्रकीर्णोः । योभन्ते सर्वभव्यानां परमानन्ददायिनः ।। २७ ।। वनादौ यत्र सर्वत्र मुनोन्द्रा ज्ञानलोचनाः। स्वच्छचित्ताः प्रकुर्वन्ति तपोध्यानोपदेशनम् ।। २८ ।। वापीकूपप्रपा यत्र सन्ति पान्थोपकारिकाः । सतां प्रवृत्तयो वात्र दानमानासनादिभिः ॥ २९ ।। दानिनो यत्र वर्तन्ते शक्तिभक्तिशुभोक्तयः । सत्यं त एव दातारो ये वदन्ति प्रियं वचः ।। ३० ।। तस्याङ्गविषयस्योच्चमध्ये चम्पापुरी शुभा। वासुपूज्यजिनेन्द्रस्य जन्मना या पवित्रिता ।। ३ ।। नानाहावली यत्र भव्यनामावली यथा। सारसंपद्धता निन्यं शोभते शर्मदायिनी ॥ ३२ ॥ जिनेन्द्र भवनान्युच्चयंत्र कुम्भध्वजोत्करैः । आह्वयन्तीव पूजार्थ नित्यं सर्वनरामरान ।। ३३ ।। साररत्नसुवर्णादिप्रतिमाभिविरेजिरे . । भव्यानां शर्मकारीणि मेरुशृङ्गानि वावनी ।। ३४ ॥ घण्टाटकारवादित्रनिव्यसंस्तवैः । पूजोत्सवैहरन्त्यत्र यानि भव्यमनांस्यलम् ।। ३५ ।। प्राकारखातिकाट्टालतोरणा_विभूषिता । पुरी या राजराजस्य रेजे वा सुमनोहरा ॥ ३६ ।। अनेकरत्नमाणिक्यचन्दनागुम्वस्तुभिः । पट्टकूलादिभियोंच्चैर्जयति स्म निधीनपि ।। ३७ ! यन्त्र भव्या धनैर्धान्यैः पूर्वपुण्येन नित्यशः । सम्यक्त्वनतसंयुक्ताः सप्तव्यसनदूरगाः ॥ ३८ ।। जैनीयात्राप्रतिष्ठाभिर्गरिष्ठाभिनिरन्तरम् । पात्रदानजिनार्चाभिः साधयन्ति निजं हितम् ॥ ३९ ॥