________________
२०
सुदर्शन-चरितम्
जय त्वं त्रिजगत्पूज्य महावीर जगद्धित । इत्यादि जयनिर्घोषैर्नमस्कृत्य पुनः पुनः ॥ ११८ ॥ विशिष्टाष्ट महाद्रव्येर्जलगन्धाक्षतादिभिः पूजयित्वा महाप्रीत्या जिनपादाम्बुजद्वयम् ।। ११९ ॥ चकार संस्तुति भक्त्या भव्यानामीदृशी गतिः । यत्सुपूज्येषु सत्पूजा कियते शर्मकारिणी ॥ १२० ॥
1
जय स्वं त्रिजगन्नाथ जय त्वं त्रिजगद्गुरो । जय त्वं पराणानदक्ष नामविधे १५ ॥ वीतराग नमस्तुभ्यं नमस्ते सन्मते सदा । नमस्ते तो महावीर वीरनाथ जगत्प्रभो ।। १२२ ।। वर्धमान जिनेशान नमस्तुभ्यं गुणार्णव । महत्यादिमहावीर नमस्ते विश्वभाषक || १२३ ॥
1
रत्नत्रयस रोजधीसमुल्लासदिवाकर स्यादवादवा दिने तुभ्यं नमस्ते घातिघातिने ।। १२४ ॥ नमस्ते विजगद्भव्यतायिने मोक्षदायिने । नमस्ते धर्मनाथाय कामक्रोधाग्निवार्मुचे || १२५ ।। नमस्ते स्वर्गमोक्षोरुसीख्य कल्पद्रुभाय च । सिद्ध बुद्ध नमस्तुभ्यं संसाराम्बुधिसेतवे ।। १२६ ।। अनन्तास्ते गुणाः स्वामिन् विशुद्धाः पारवार्जिताः । अल्पधीर्मादृशो देव कः क्षमः स्तवने तब ॥ १२७ ॥ तथापि श्रीमतां सारपादपद्मद्वये सदा । भुक्तिमुक्तिप्रदा भक्तिर्भूयान्मे शर्मदायिनी ॥ १२८ ॥ इत्यातं श्रीजिनाधीशं केवलज्ञानभास्करम् । स्तुत्वा नत्वा नमीर्घः स नरकोष्ठे सुधीः स्थितः ॥ १२९ ॥ गौतमादिगणाधीशान् संज्ञानमयविग्रहान् । नमस्कृत्य स चिन्मूर्तिः प्रेमानन्द निर्भरः ॥ १३० ॥