________________
२०८
सुदर्शनचरितम् हत्त्वैताः समयेनाशु संप्राप्तो मोक्षमक्षयम् । सिछो बुद्धो निराबाधो निष्क्रियः कर्मवजितः ।। १६ ।।
कित्रिन्न परित्यक्तकायाकारोऽप्यकायक्रः । त्रैलोक्यशिखरारूतस्तनुवाते स्थिर स्थितः ॥ १७॥ प्रसिद्धाष्टगुणैर्यक्तः सम्यक्त्वाद्यैरनुत्तरैः । कर्मबन्धननिर्मुक्तश्चोर्ध्वगामी स्वभावतः ।। १८ ॥ एरण्डबीजवल्लिशिखावच्च तदा द्रुतम् । निर्मलालाबुवत् स्वामी गत्मा त्रैलोक्यमस्तके || १९ ॥ वृद्धिहासविनिर्मुक्तस्तनुवाते प्रतिष्ठितः । अनन्तसुखसंतृप्तः शुद्धचैतन्यलक्षगः ॥ २० ॥ काले कल्पशते चापि विक्रियारहितोऽचलः । अभावाद्धर्मद्रव्यस्य नैत्र याति ततः परम् ॥ २१ ॥ त्रिकालोत्पन्नदेवेन्द्रनागेन्द्रखचरेन्द्रजम् । . भोगभूमिमनुष्याणां यत्सुखं चक्रवर्तिनाम् ॥ २२ ।। अनन्तगुणितं तस्मात्सुखं भुङ्क्ते च नित्यशः । समयं समचं स्वामी योऽसी मे शर्म संक्रियात् ॥ २३ ॥ अन्ये सर्वेऽपि ये सिद्धाः प्रबुद्धा गुणविग्रहाः । कालत्रयसमुत्पन्नाः पूजिता वन्दिताः सदा ॥ २४ ॥ शुद्धनैतन्यसद्भावा जन्ममृत्युजरातिंगाः। सन्तु ते कर्मणां शान्त्यै समाराध्या जगद्धिताः ।। २५ ।। धात्रोवाहनभूपाद्या ये तदा मुनयोऽभवन् । ते सबै स्वतपोयोगेः प्राप्ताः स्वर्गापवर्गकम् ।। २६ ।। यं सुमन्य समाराध्य गोपालोऽपि जगद्धितः । एवं सुदर्शनो जातस्तत्र कि वर्षात परम् ॥ २७ ॥ अन्येऽपि बहवो भव्याः परमेष्ठिपदान्यलम् । समुच्चार्य जगत्सारं सुखं प्रापुनिरन्तरम् ॥ २८ ।। तथा यं मन्त्रमाराध्य परमानन्ददायकम् । कुर्कुरोऽपि सुरो जातः का वार्ता भव्यदेहिनाम् ।। २९ ।। तेषां सारफलं लोके कोऽत्र वर्णयितुं क्षमः। इन्द्रो वा धरणेन्द्रो वा विना श्रीमज्जिनेश्वरेः ॥ ३० ।।