________________
द्वादशोऽधिकारः
अथ श्री केवलज्ञानी सुदर्शनसमावयः । सत्यनामा जगद्वन्धर्लोकालोकप्रकाशकः ।। १ ।। स्व-स्वभावेन पुतारमा भव्यपुण्योदयेन च । अनिच्छोऽपि जगत्स्वामी स्वाक्यामृतवर्षणः ।।२।। भन्यौघांस्सर्पयन्नित्यं सुरासुरसमत्रिनः । विहारं सुविधायोच्चैः परमानन्ददायकः ।। ३ ।। अन्ते च स्वायुषः स्वामी शेषकर्ममयोद्यतः । विभूति तां परित्यज्य छत्रचामरकादि जाम् ।। ४ ।।
निरालम्ब जिनः स्थित्वा शुभे देशे क्वचित्प्रभुः । मौनी स्वामी समासाद्य पञ्चलध्वक्षरस्थितिम् ।। ५ ॥ अयोगिकेवली देवो दी गन्धौ रसपश्चकम् । पञ्चवर्णाश्रिताः पञ्ज़ प्रकृतीः स यतीश्वरः ।। ६ ॥ पञ्चधा वपुषां स्वामी बन्धनानि तथा मुनिः । पञ्चधा च शरोराणि संघातान् पञ्च कीर्तितान् ॥ ७ ॥ संहननषटकं चापि संस्थानानि च तानि षट् । देवगत्यानुपूयश्च विहायोगतियुग्मकम् ।। ८ ।। परं घातोपघाती चोच्छवासं चागुरुलापत्रम् । अयशःको तिमनादेयं शुभं चाशुभमेव च ॥ ९ ॥ सुस्वरं दुःस्वरं चापि स्थिरत्वं चास्थिरत्वयुक् । स्पर्शाष्टकं च निर्माण मेक स्थानप्रमाणवाक ॥१०॥ अङ्गोपाङ्गमपर्याप्ति दुर्भगत्वं च दुःखदम् । सप्रत्येकशरीरं च नीचैर्गोत्रं च पापकृत् ॥ ११ ॥ वेद्यं चान्यतरच्चैवं द्वासप्ततिमिति प्रभुः । उपान्त्यसमये तत्र समच्छिन्नक्रियाख्यतः ।। १२॥ सुध्यानात्प्रकृतीः क्षिप्त्वा तथालौ चरमक्षणे । आदेयत्वं च मानुष्यगतिगत्यानुपूर्विके ।। १३ ।। स पञ्चेन्द्रियजाति च यशःकीर्तिमनुत्तरान् । पर्याप्ति च त्रसत्वं च बादरवं च यन्मतम् ॥ १४ ॥ सुभगत्वं मनुष्यायुरुच्चेर्गोत्रं च वेधशमा श्रीमतीर्थकरत्वं च प्रकृतीः स त्रयोदश ।। १५ ।।