SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विधानन्दि विरचितं सुदर्शन-चरितम् प्रथमोऽधिकारः प्रणम्य वृषभं देवं लोकालोकप्रकाशकम् । अजितं जितशत्रुघ्नं जितशत्रुसमुद्भवम् ॥ १ ॥ संभवं भवनाशं च स्तुवेऽहमभिनन्दनम् । सर्वज्ञं सर्वदर्श च सप्ततत्त्वोपदेशकम् ॥ २ ॥ वन्दे सुमतिदातार चिदानन्द गुणार्णवम् । पद्मप्रभं च तद्वणं प्रातिहार्यादिभूषितम् ॥ ३ ॥ सुपाश्वं च सदानन्वं धर्मेणीशं जगद्गुरुम् । धर्मभूषणसंयुक्त स्तुवेऽद् जिनसप्तमम् ॥ ४ ॥ महासेनसमुद्भूतं चन्द्रचिह्न जिनं वरम् । चन्द्रप्रभं पुष्पदन्तं च श्वेतवर्णं स्तुवे सदा ॥ ५ ॥ शीतलं शीतलं वन्दे व्याधिश्रयविनाशकम् । पश्च संसार दावाग्निशमनैकघनाघनम् ॥ ६ ॥ पावनं श्रेयसं वन्दे श्रेयोनिधि सदा शुचिम् । वासुपूज्यं जगत्पूज्यं वसुपूज्यसमुद्भवम् ॥ ७ it विमलं विमलं धन्दे देवेन्द्राचितपङ्कजम् । अकलङ्क पूज्यपादं स्तुवे प्रारब्ध सिद्धये ॥ ८ ॥ अनन्तं च जिनं वन्दे संसारार्णवतारकम् । धर्म धर्मस्वरूपं हि भानुराजसमुद्भवम् ॥ ९ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy