________________
विधानन्दि विरचितं
सुदर्शन-चरितम् प्रथमोऽधिकारः
प्रणम्य वृषभं देवं लोकालोकप्रकाशकम् । अजितं जितशत्रुघ्नं जितशत्रुसमुद्भवम् ॥ १ ॥
संभवं भवनाशं च स्तुवेऽहमभिनन्दनम् । सर्वज्ञं सर्वदर्श च सप्ततत्त्वोपदेशकम् ॥ २ ॥
वन्दे सुमतिदातार चिदानन्द गुणार्णवम् । पद्मप्रभं च तद्वणं प्रातिहार्यादिभूषितम् ॥ ३ ॥
सुपाश्वं च सदानन्वं धर्मेणीशं जगद्गुरुम् । धर्मभूषणसंयुक्त स्तुवेऽद् जिनसप्तमम् ॥ ४ ॥
महासेनसमुद्भूतं चन्द्रचिह्न जिनं वरम् । चन्द्रप्रभं पुष्पदन्तं च श्वेतवर्णं स्तुवे सदा ॥ ५ ॥
शीतलं शीतलं वन्दे व्याधिश्रयविनाशकम् । पश्च संसार दावाग्निशमनैकघनाघनम्
॥ ६ ॥
पावनं श्रेयसं वन्दे श्रेयोनिधि सदा शुचिम् । वासुपूज्यं जगत्पूज्यं वसुपूज्यसमुद्भवम् ॥ ७ it
विमलं विमलं धन्दे देवेन्द्राचितपङ्कजम् । अकलङ्क पूज्यपादं स्तुवे प्रारब्ध सिद्धये ॥ ८ ॥
अनन्तं च जिनं वन्दे संसारार्णवतारकम् । धर्म धर्मस्वरूपं हि भानुराजसमुद्भवम् ॥ ९ ॥