SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १७८ सुदर्शनचरितम् सर्वेषां मण्डनं तद्धि यतीनां च विशेषतः ।। आजन्म मोक्षपर्यन्तं स दधे तज्जगद्धितम् ।। ५६ ॥ यथा रूपे शुभा नासा बले राजा जवो हरी । धमैं जीवदया चित्ते दानं शोलं बने तथा ॥ १७ ॥ शोलं जीवदयामूलं पापदावानले जलम् । शीलं तदुच्यते सद्भिर्यच्च स्ववतरक्षणम् ।। ५८ ।। एवं मत्वा स पूतात्मा शीलं सुगतिसाधनम् । पालयामास यत्नेन सावधानो मुनीश्वरः ॥ ५९॥ क्षेत्र बास्तु धनं धान्यं द्विपदं च चतुष्पदम् । यानं शय्यासनं कुप्यं भाण्डं चेति बहिर्दश ।। ६० ।। अत्यजत्पूर्वतः स्वामी मनोवाक्काययोगतः । शरीरे निस्पश्चापि कथं सङ्गरतो भवेत् ।। ६१ ।। विरुद्धं यज्जिनेन्द्रोक्तेस्तन्मिथ्यात्वं च पञ्चधा । स्वामो सम्यक्चरमार्थ वान्तिवादरतोऽत्यजत ॥ ६२ ।। स्त्रीपुन्नपंसकं चेति वेदत्रयमथोत्कटम् । तद्वत्संगमपि त्यक्त्वा तदुच्चैनिरबासयत् ॥ ६३ ।। हाम्यं रत्यरती शोकं भयं सप्तविधं त्रिधा । स्यजात स्म जुगुप्सां च मुनिनिबलेन सः ।। ६४ ॥ उक्तं -- इह परलोयत्ताणां अगसिप मरण वेयणककस्सम् । सत्ताविहं भयमेथं गिद्दि जिणवारदेण ॥ ६५ ॥ क्षमासलिलधाराभिः पुण्यसाराभिरादरम् । चतुःकषायदावाग्नि स्वामी शमयति स्म सः ।। ६६ ।। एषो मे बान्धवो मित्रमेषो में शत्रुकः कुधीः । इति भावं परित्यज्य स्वतत्त्वे समधीः स्थितः ॥ ६७ ।। चतुर्दशविघं चेति परिग्रहमहाग्रहम् । अभ्यन्तरं हि दुस्त्याज्यं त्यजति स्म महामुनिः ।। ६८ ॥ तेषां पञ्चप्रतानां च भावनाः पञ्चविंशतिः । पञ्चपचप्रकारेण मातरो वा हिसंकराः ।। ६९ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy