SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६० सुदर्शनचरितम् एकः प्राणो करोत्यत्र नानाकर्म शुभाशुभम् । पुत्रमित्रकलादेः कारणं संप्रतारणम् ।। २७ ।। तत्फलं सर्वमेकाकी भुनक्ति भवसंकटे । श्वभ्र वा पशुयोनी वा नरे वात्र सुरालये ।। २८ ।। अतो जीवो ममत्वं च प्रकुर्वन्मूढमानसः । कुटुम्बादौ न जागिरतारपन सिदाशितम् ।। १५ ।। एको भव्यो विनीतात्मा जिनभधितपरायणः । गुरोः पादाम्बुजं नत्वा दीक्षामादाय निस्पृहः ।। ३०॥ रत्नत्रयं समाराध्य तपस्तप्त्वा सुनिर्मलम् । शुक्लध्यानेन कर्मारोन हत्वा याति शिबालपम् ।। ३१ ।। इत्येकत्वानुप्रेक्षा । जीवोऽयं निश्चयादन्यो देहतोऽपि निरन्तरम् । शरीरे मिलितश्चापि नीरक्षीरमिव ध्र वम् ।। ३२ ॥ का वार्ता भुवने पुत्रमित्रलोबान्धवादिषु । यत्सर्वे ते प्रवर्तन्ते बहिर्भूता विशेषतः ।। ३३ ।। यथा कनकपाषाणे सुवर्ण मिलितं सदा । तथापि स्वस्वरूपेण भिन्नमेवाधितिष्ठते ।। ३४ ॥ जीवोऽपि सर्वदा तद्वन्छक्तितो ज्ञानदृष्टिभाक् । शरीरे बर्तते नित्यं स्वस्वरूपो गुणाकरः ।। ३५ ॥ स्थत्यत्वानप्रेक्षा। कालोज्यमशुचिनित्यं मांसास्थिरुधिरैर्मले। बीभत्सः कृमिसंघातः प्रक्षपी क्षणमात्रतः ।। ३६ ।। मत्वेति पण्डिलेरैः श्रीजिनश्रुतसाधुषु । भक्तितः सुतपोयोगवंतैनानाविधैः शुभैः ।। ३७ ।। प्रमादं मदमुत्सल्य सावधानैजिनोक्तिषु । सत्कुलं प्राप्य कालस्य फलं ग्राह्यं सुखार्थिभिः ।। ३८ ॥ इत्पशुच्यम्प्रेक्षा। मिथ्यानतप्रमादैश्च कषायैर्योगकैस्तथा । कर्मणामास्रवो जन्तोर्भग्नद्रोण्यां यथा जलम् ॥ ३९ ॥ सामि द्विधासवः प्रोक्तः शुभाशुभविकल्पतः । परिणामविशेषेण विज्ञेयो धौधनैर्जनैः ।। ४० !! इस्पालवानप्रेक्षा।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy