________________
१५४
सुदर्शनचरितम्
पूर्व या भिल्ल राजस्य कुरङ्गी नाम ते प्रिया। सा हित्वा स्वतनु पापात काशीदेशे स्वकर्मणा ।। १६ : वाराणसीपुरे जाता महिषी तृणभक्षिका । सा पश्वी च ततो मृत्वा श्यामलास्यस्य कस्यचित् ।। १२७ ।। रजकस्य यशोमत्या गर्ने पुत्री च वरिसनी । जाता तत्रायिकासङ्ग समासाद्य स्वाक्तितः ॥ १२८ ॥ किंचित्पुण्यं तथोपायं संजातेयं मनोरमा । रूपलावण्यसंयुक्ता प्रीता ते प्राणवल्लभा ।। १२९ ।।
सतीमतल्लिका नित्यं दानपूजावतोद्यता । जैनधर्म समाराध्य जन्तुः पूज्यतमो भवेत् ।। १३० ।। इत्यादि भवसंबन्धं गुरोविमलवाहनात् । श्रुत्वा सुदर्शनः श्रेष्ठी संतुष्टो मानसे तराम् ।। १३१ ।। स जयतु जिनदेवो देवदेवेन्द्रवन्धो
भवजलनिधिपोतो यस्य धर्मप्रसादात् । कुगतिगमनमुक्तः प्राणिवर्गो विगुलो
भवति सुगतिसङ्गो निर्मलो भव्यमुख्यः ॥ १३२ ।।
इति श्रीसुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रदर्शकेमुमुक्षुश्रीविधानन्दिविरचिते सुदर्शन-मनोरमा-भवावली
वर्णनो नामाष्टमोऽधिकारः ।