SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५४ सुदर्शनचरितम् पूर्व या भिल्ल राजस्य कुरङ्गी नाम ते प्रिया। सा हित्वा स्वतनु पापात काशीदेशे स्वकर्मणा ।। १६ : वाराणसीपुरे जाता महिषी तृणभक्षिका । सा पश्वी च ततो मृत्वा श्यामलास्यस्य कस्यचित् ।। १२७ ।। रजकस्य यशोमत्या गर्ने पुत्री च वरिसनी । जाता तत्रायिकासङ्ग समासाद्य स्वाक्तितः ॥ १२८ ॥ किंचित्पुण्यं तथोपायं संजातेयं मनोरमा । रूपलावण्यसंयुक्ता प्रीता ते प्राणवल्लभा ।। १२९ ।। सतीमतल्लिका नित्यं दानपूजावतोद्यता । जैनधर्म समाराध्य जन्तुः पूज्यतमो भवेत् ।। १३० ।। इत्यादि भवसंबन्धं गुरोविमलवाहनात् । श्रुत्वा सुदर्शनः श्रेष्ठी संतुष्टो मानसे तराम् ।। १३१ ।। स जयतु जिनदेवो देवदेवेन्द्रवन्धो भवजलनिधिपोतो यस्य धर्मप्रसादात् । कुगतिगमनमुक्तः प्राणिवर्गो विगुलो भवति सुगतिसङ्गो निर्मलो भव्यमुख्यः ॥ १३२ ।। इति श्रीसुदर्शनचरिते पञ्चनमस्कारमाहात्म्यप्रदर्शकेमुमुक्षुश्रीविधानन्दिविरचिते सुदर्शन-मनोरमा-भवावली वर्णनो नामाष्टमोऽधिकारः ।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy