SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् व्यानो भिल्लपतिः सोऽपि मृत्वा कर्मवशीकृतः । गोकुले कुकुरी भूत्वा कदाचित्स कृतज्ञकः ॥ ५८ ॥ गोपस्त्रीभिश्च कौशाम्बी सहागन्य जिनालयम् । समालोक्य समाश्रित्य किंचिच्छुभयुतोऽभवत् 11 ५९ ।। मृत्वा ततश्च चम्पायां नरजन्मत्वमाप सः । सिंहप्रियाभिधानस्य कस्यचिल्लुब्धकस्य च ।। ६०॥ सिहिन्यां तनयो भूत्वा मूत्वा तत्र पूनः स च । चम्पायां शुभगा नाम गोपाल: समजायत ।। ६१ ।। श्रेष्ठिनस्ते पितुः सोऽपि गोपालो मन्दिरेभवत् । गवां वृषभदासस्य पालक: प्रौढबालकः ।। ६२ ।। गवां संपालनत्वाच्च सुराजेन जनप्रियः । कवेः काव्योपमश्छन्दोगामो सर्वमनोहरः ।। ६३ ।। हरिर्वा कानने मिड कोपर्वा एषु भ्रमन् । अलिर्वा कुसुमास्वादी सुस्वरो वा सुरात्तमः ॥ ६४ ॥ निःशको मानसे नित्यं सदृष्टिी स्ववृत्तिषु । अप्रमादी च कार्येषु भटो वा बालकोऽपि सन् ।। ६५ ।। एकदा सुभगः सोऽपि माघमासे सुदुःसहे । पतच्छीतभराक्रान्तप्रकम्पितजगज्जने ।। ६६ ।। संध्याकाले समादाय श्रेष्ठिनो गोकदम्बकम् । समागच्छन् वने रम्ये मनीन्द्र वीक्ष्य चारगम् ।। ६७ ।। तारणं भवबाराशी भव्यानां शर्मकारणम् । एकत्वभावनोपेतं सङ्गदरविजितम् ॥ ६८ ॥ रत्नत्रयसमायुक्तं चतुनिसमन्वितम् । पञ्चाचारविचारजं पञ्चमोगतिसाधकम् ।। ६९ ।। महाभक्तिभरोपेतं पञ्चाप्तेषु निरन्तरम् । षडावश्यकसत्कर्मप्रतिपालनतत्परम् ॥ ७० ॥ षटसुजीवदयावल्लीप्रसिञ्चनधनाधनम् । षड्लेश्यासुविचारशं सप्ततत्त्वप्रकाशकम् ।। ७१ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy