________________
सुदर्शनचरितम् एवं स पुत्रपौत्रादिपरिवारः परिष्कृतः। भूपालो निजपुण्येन कुर्वन् राज्यं सुखं स्थितः ।। ४४ ।। एकदा तस्य भूपस्य सिंहद्वारे मनोहरे । रक्ष रक्षेति भो देव पूत्कारं चक्रिरे जनाः ॥ ४५ ।। तमाकण्यं नृपोऽनन्तबुद्धिमन्त्रिणमाजगौ । किमेतदिति स प्राह मंत्री शृणु महीपते ।। ४६ ।। अस्माइक्षिणदिग्भागे गिरी विन्ध्ये महाबली। व्याघ्रनामा च भिल्लोऽस्ति कुरङ्गी नाम तत्प्रिया ।। ४७ ।। स व्यानो व्याघ्रवस्तरो दुष्टात्मा वा यमोऽधमः । अहंकारमदोन्मत्तो नित्यं कोदण्डकाण्डभाक् ।। ४८ ।। स पापी कुरुते देव प्रजानां पीढनं सदा । तस्मादियं प्रजा गाढं मूत्कारं कुरुते प्रभो ।। ४९ ।। श्रुत्वा भूपालनामा च मन्त्रिवाक्यं नृपो रुषा । जगों कोऽयं कुधीभिल्लो मत्प्रजादुःखदायकः ॥ ५० ॥ तथादेशं ददौ सेनापतये याहि सत्वरम् । जित्वा भिल्लं समागच्छ दपिष्ठं शत्रुकं मम || ५१ ।। सत्यं प्रसिद्धभुपालाः प्रजापालनतत्पराः । ये ते नैव सहन्तेऽत्र प्रजापीडनमुत्तमाः ।। ५२ ।। सेनापतिस्तदा शीघ्रं सारसेनासमन्वितः । गत्वा युद्धे जितस्तेन भिल्लराजेन बेगतः ॥ ५३ ॥ मानभङ्गेन संत्रस्तः पश्चात्स्वपुरमागतः। पुण्यं बिना कुतो लोके जयः संप्राप्यते शुभः ।। ५४ ।। ततः कोपेन गच्छन्तं भूपालाख्यं स्वयं नृपम् । लोकपालः सुतः प्राह नत्वा शृणु महीपते ।। ५५ ।। सेबके मथि सत्यत्र कि श्रीमद्भिः प्रगम्यते । गदित्वेति ततो गत्वा सर्वसारबलान्वितः ।। ५६ ।। युद्धं विधाय तं हत्वा भिल्लं स्वपुरमागमत् । दुःसाध्यं स्वपितुलकि साधयत्यत्र सत्सुतः ।। ५७ ।।