SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३२ सुदर्शनचरितम् त्वं देव त्रिजगत्पूज्यस्त्वं सदा त्रिजगद्गुरुः । स्वं सदा त्रिजगबन्धुस्त्वं सदा विजगत्पतिः ।। ३० ।। कर्मणां निजंयाद्देव त्वं जिनः परमार्थतः । स्वमेव मोक्षमार्गो हि साररत्नत्रयात्मकः ।। ३१ 11 वं पापारिहत्वाच्च हरस्त्वं परमार्थवित् । भध्यानां शंकरत्वाच्च शंकरस्त्वं शिवप्रदः ।। ३२ ।। ज्ञानेन भुवनव्यापी विष्णुस्त्वं विश्वपालकः । त्वं सदा सुगतर्नेता त्वं सुधीधर्मतीर्थकृत् ।। ३३ ।। दिन्यचिन्तामणिस्त्वं च कल्पवृक्षस्त्वमेव हि । कामधेनुस्त्वमेवात्र वाञ्छितार्थप्रपूरकः ।। ३४ ।। सिद्धो बुद्धो निराबाधो विशुद्धस्त्व निरञ्जनः । देवाधिदेवो देवेशसमचितपदाम्बुजः ।। ३५ ।। नमस्तुभ्यं जगद्वन्द्य नमस्तुभ्यं जगद्गुरो। । नमस्ते परमानन्ददायक प्रभुसत्तम ।। ३६ ।। अस्तु मे जिनराजोच्चभक्तिस्ते शर्मदायिनी । लोकहिता नित्यं सर्वशान्तिविधायिनी ।। ३७ ।। इत्यादि संस्तुतिं कृत्वा जिनानां संपदाप्रदाम् । पुनः पुनर्नमस्कृत्य ततो भव्यशिरोमणिः ।। ३८ ॥ ज्ञानिनं गुरुमानम्य नाम्ना विमलवाहनम् । शुद्धरत्नत्रयोपेतं कुमतान्धतमोरविम् ।। ३९ ।। संजगाद मुने स्वामिन् सर्वसत्त्वहितकर । पूर्वजन्मप्रसंबन्धं मम त्वं ववतुमर्हसि ।। ४० ।। सोऽपि स्वामो कृपासिन्धुभव्यबन्धुर्जगी मुनिः । शृणु त्वं भो महाभव्य सुदर्शन मदीरितम् ।। ४ ।। अत्रैव भरतक्षेत्रे पवित्र धर्मकर्मभिः । विन्ध्यदेशे सुविख्याते पुरे कौशलसंज्ञके ।। ४२ ।। भूपालाख्यो नृपस्तस्य राशी जाता वसुन्धरा। लोकपालस्तयोः पुत्रः शूरो वीरो विचक्षणः ।। ४३ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy