________________
१३२
सुदर्शनचरितम् त्वं देव त्रिजगत्पूज्यस्त्वं सदा त्रिजगद्गुरुः । स्वं सदा त्रिजगबन्धुस्त्वं सदा विजगत्पतिः ।। ३० ।। कर्मणां निजंयाद्देव त्वं जिनः परमार्थतः । स्वमेव मोक्षमार्गो हि साररत्नत्रयात्मकः ।। ३१ 11 वं पापारिहत्वाच्च हरस्त्वं परमार्थवित् । भध्यानां शंकरत्वाच्च शंकरस्त्वं शिवप्रदः ।। ३२ ।। ज्ञानेन भुवनव्यापी विष्णुस्त्वं विश्वपालकः । त्वं सदा सुगतर्नेता त्वं सुधीधर्मतीर्थकृत् ।। ३३ ।। दिन्यचिन्तामणिस्त्वं च कल्पवृक्षस्त्वमेव हि । कामधेनुस्त्वमेवात्र वाञ्छितार्थप्रपूरकः ।। ३४ ।। सिद्धो बुद्धो निराबाधो विशुद्धस्त्व निरञ्जनः । देवाधिदेवो देवेशसमचितपदाम्बुजः ।। ३५ ।। नमस्तुभ्यं जगद्वन्द्य नमस्तुभ्यं जगद्गुरो। । नमस्ते परमानन्ददायक प्रभुसत्तम ।। ३६ ।। अस्तु मे जिनराजोच्चभक्तिस्ते शर्मदायिनी । लोकहिता नित्यं सर्वशान्तिविधायिनी ।। ३७ ।।
इत्यादि संस्तुतिं कृत्वा जिनानां संपदाप्रदाम् । पुनः पुनर्नमस्कृत्य ततो भव्यशिरोमणिः ।। ३८ ॥ ज्ञानिनं गुरुमानम्य नाम्ना विमलवाहनम् । शुद्धरत्नत्रयोपेतं कुमतान्धतमोरविम् ।। ३९ ।। संजगाद मुने स्वामिन् सर्वसत्त्वहितकर । पूर्वजन्मप्रसंबन्धं मम त्वं ववतुमर्हसि ।। ४० ।।
सोऽपि स्वामो कृपासिन्धुभव्यबन्धुर्जगी मुनिः । शृणु त्वं भो महाभव्य सुदर्शन मदीरितम् ।। ४ ।।
अत्रैव भरतक्षेत्रे पवित्र धर्मकर्मभिः । विन्ध्यदेशे सुविख्याते पुरे कौशलसंज्ञके ।। ४२ ।। भूपालाख्यो नृपस्तस्य राशी जाता वसुन्धरा। लोकपालस्तयोः पुत्रः शूरो वीरो विचक्षणः ।। ४३ ।।